Freitag, 25. Februar 2022

Sanskrit Alphabet

1. Classical Sanskrit Alphabet 

 16 Svara-s (vowels including anusvāra and visarga)


 अ a, आ ā, इ i, ई ī, उ u, ऊ ū, ऋ (ṛ / r̥), ॠ (ṝ / r̥̄), ऌ (ḷ / l̥), ॡ (ḹ / l̥̄), ए e, ऐ ai, ओ o, औ au, अं (aṃ / aṁ) (anusvāra), अः aḥ (visarga) 

 25 Sparśa-s (stop consonants of the 5 varga-s) 


 क ख ग घ ङ      ka kha ga gha ṅa
 च छ ज झ ञ      ca cha ja jha ña
 ट ठ ड ढ ण       ṭa ṭha ḍa ḍha ṇa
 त थ द ध न        ta tha da dha na
 प फ ब भ म      pa pha ba bha ma

 4 Antaḥstha-s (semi-vowels) 

 य ya, र ra, ल la, व va 

 4 Ūṣman-s (fricatives) (3 sibilants and ha) 


 श śa, ष ṣa, स sa, ह ha 

 Total number of letters: 16 + 33 (25 + 4 + 4) = 49 

In the āgamas including tantras the total number of letters is either 50 (क्ष kṣa is added after ह ha) or 51 in South India (ळ ḷ and क्ष kṣa are added after ह ha).  

2. Vedic Sanskrit Alphabet (Vājasaneyi Prātiśākhya, ŚYV)

 23 Svara-s (vowels) 

  a, ā, ā3, i,  ī,  ī3,  u,  ū, ū3, (ṛ / r̥), (ṝ / r̥̄), (ṝ3 / r̥̄3),  (ḷ / l̥), (ḹ / l̥̄), (ḹ3 / l̥̄3),  e, e3,  ai, ai3, o, o3, au, au3

25 Sparśa-s (stop consonants of the 5 varga-s) 

        ka kha ga gha ṅa       

        ca cha ja jha ña 

         ṭa ṭha ḍa ḍha ṇa

          ta tha da dha na

         pa pha ba bha ma       

4 Antaḥstha-s (semi-vowels) 

  ya, ra, la, va

4 Ūṣman-s (fricatives) (3 sibilants and ha) 

  śa, ṣa, sa,  ha

9 Ayogavāha-s

अः aḥ (visarjanīya), ḫka ( jihvāmulīya), pa (upadhmānīya), अं aṁ (anusvāra), हुँ  hum̐ (nāsikya), कुँ  kuṁ  खुँ  khuṁ  गुँ  guṁ  घुँ  ghuṁ (4 yama-s)

Total number of letters: 23 + 33 (25 + 4 + 4) + 9 = 65


3. Vedic Sanskrit Alphabet (Taittirīya Prātiśākhya, Vaidikabharaṇa, Yājuṣabhūṣaṇa, Ātreya Śikṣā, KYV)

16 Svara-s (vowels)

 अ a, आ ā, आ३ ā3, इ i,  ई ī,  ई३ ī3,  उ u,  ऊ ū, ऊ३ ū3, ऋ (ṛ / r̥), ॠ (ṝ / r̥̄), ऌ (ḷ / l̥),  ए e, ऐ ai, ओ o, औ au

25 Sparśa-s (stop consonants of the 5 varga-s) 

            ka kha ga gha ṅa       

            ca cha ja jha ña 

              ṭa ṭha ḍa ḍha ṇa

              ta tha da dha na

             pa pha ba bha ma       

4 Antaḥstha-s (semi-vowels) 

  ya,  ra,  la,  va

6 Ūṣman-s (fricatives) 

 ẖka ( jihvāmulīya), श śa, ष ṣa, स sa, ḫpa (upadhmānīya), ह ha 

अः aḥ (visarga), अं aṁ (anusvāra), ळ ḷa, 5 nāsikya-s [nāsikya, 4 yama-s)]


Total number of letters: 16 + 25 + 4 + 6 + 8 = 59


4. Vedic Sanskrit Alphabet (Ṛgveda Prātiśākhya)

12 + 2 Svara-s (vowels)

अ a, आ ā, ऋ (ṛ / r̥), ॠ (ṝ / r̥̄), इ i,  ई ī,  उ u,  ऊ ū, ए e, ओ o ऐ ai, औ au  +  ई३ ī3, ऌ (ḷ / l̥)

25 Sparśa-s (stop consonants of the 5 varga-s) 

            ka kha ga gha ṅa       

            ca cha ja jha ña 

             ṭa ṭha ḍa ḍha ṇa

             ta tha da dha na

            pa pha ba bha ma    

   

4 Antaḥstha-s (semi-vowels) 

  ya,  ra,  la,  va


8 Ūṣman-s (fricatives) 

ह ha, श śa, ष ṣa, स sa, अः aḥ (visarga), ẖka ( jihvāmulīya), ḫpa (upadhmānīya), अं aṁ (anusvāra)


2 additional letters 

ळ ḷa, ळ्ह ḷha


Total number of letters: 14 + 25 + 4 + 8 + 2 = 53

Freitag, 16. Juli 2021

Sum N square

 Sum n2

1 + 22 + 32 + 42 + … + n2 =  ?

n = 4

1 + 4 + 9 + 16 = 30

1 +

1 + 3 +

1 + 3 + 5 +

1 + 3 + 5 + 7 =

(4-0) 1 + (4-1) 3 + (4-2) 5 + (4-3) 7 = 4 + 9 +10 + 7 = 30

 

[Sum k2 with k = 1 to n] = [Sum (n-k) (2k+1) with k = 0 to n-1] =

[Sum (2n-1) k + n - 2k2 with k = 0 to n-1] =

(2n-1) (n-1) n / 2 + n2 - 2 [Sum k2  with k = 0 to n-1]

3 [Sum k2 with k = 1 to n] - 2n2 = (2n-1) (n-1) n / 2 + n2

[Sum k2 with k = 1 to n] = [(2n-1) (n-1) n + 6n2] / 6 = n [(2n - 1) (n - 1) + 6n] / 6 =

 n (n + 1) (2n +1) / 6

 

Formulas used:

[Sum 2k-1 with k = 1 to n] = n2 

[Sum k with k = 1 to n] = n (n+1) / 2


Mittwoch, 29. April 2020

Pragṛhya compounds in the Ṛgveda-Padapāṭha

Pragṛhya compounds with final ī in the RV-Padapāṭha (60)

abhijighrantī ity abhi-jighrantī, ācarantī ity ā-carantī, ātujī ity ā-tujī, āyajī ity ā-yajī, itaūtī itītaḥ-ūtī, irāvatī itīrā-vatī, ṛtayinī ityṛta-yinī, ṛtavarī ityṛta-varī, gopatī iti go-patī, ghṛtayonī iti ghṛta-yonī, ghṛtavatī iti ghṛta-vatī, ghṛtāsutī iti ghṛta-āsutī, citrarātī iti citra-rātī, tigmahetī iti tigma-hetī, daṁpatī iti dam-patī, dīdyagnī iti dīdi-agnī, dravatpāṇī iti dravat-pāṇī, dhārayatkavī iti dhārayat-kavī, dhārayatkṣitī iti dhārayat-kṣitī, dhenumatī iti dhenu-matī, nṛpatī iti nṛ-patī, pathirakṣī iti pathi-rakṣī, puraṁdhī iti puram-dhī, pūrvajāvarī iti pūrva-jāvarī, prabhūtī iti pra-bhūtī, madapatī iti mada-patī, yuyujānasaptī iti yuyujāna-saptī, rudravartanī iti rudra-vartanī, vasudhitī iti vasu-dhitī, vasumatī iti vasu-matī, vicarantī iti vi-carantī, vicarṣaṇī iti vi-carṣaṇī, vīḻupāṇī iti vīḻu-pāṇī, vivavrī iti vi-vavrī, viśvagūrtī iti viśva-gūrtī, visphurantī iti vi-sphurantī, śaṁtātī iti śam-tātī, śacīpatī iti śacī-patī, saṁcarantī iti sam-carantī, saṁdadī iti sam-dadī, saṁyatī iti sam-yatī, saṁvayantī iti sam-vayantī, satpatī iti sat-patī, sadhastutī iti sadha-stutī, sapatnī iti sa-patnī, samīcī iti sam-īcī, sayonī iti sa-yonī, sarpirāsutī iti sarpiḥ-āsutī, sahūtī iti sa-hūtī, sindhupatī iti sindhu-patī, sujanmanī iti su-janmanī, supatnī iti su-patnī, supāṇī iti su-pāṇī, supratūrtī iti su-pratūrtī, suyavasinī iti su-yavasinī, smaddiṣṭī iti smat-diṣṭī, svadhāvarī iti svadhā-varī, svarpatī iti svaḥ-patī, svāpī iti su-āpī, hiraṇyavartanī iti hiraṇya-vartanī (60)

Pragṛhya compounds with final ū in the RV-Padapāṭha (31)

adbhutakratū ity adbhuta-kratū, adhrigū ity adhri-gū, asmayū ity asma-yū, asmṛtadhrū ity asmṛta-dhrū, ṛtapsū ity ṛta-psū, kṛtadvasū iti kṛtat-vasū, ghṛtasnū iti ghṛta-snū, jīradānū iti jīra-dānū, duratyetū iti duḥ-atyetū, punarvasū iti punaḥ-vasū, purubhū iti puru-bhū, purumantū iti puru-mantū, puruvasū iti puru-vasū, pūtabandhū iti pūta-bandhū, pratadvasū iti pratat-vasū, mahāvasū iti mahā-vasū, vājinīvasū iti vājinī-vasū, vajrabāhū iti vajra-bāhū, vṛdhasnū iti vṛdha-snū, vṛṣaṇvasū iti vṛṣaṇ-vasū, śacīvasū iti śacī-vasū, śatakratū iti śata-kratū, śaṁbhū iti śam-bhū, sabandhū iti sa-bandhū, samānabandhū iti samāna-bandhū, sakratū iti sa-kratū, sukratū iti su-kratū, sudānū iti su-dānū, suyavasyū iti su-yavasyū, sṛpradānū iti sṛpra-dānū, smadabhīśū iti smat-abhīśū (31)

Pragṛhya compounds with final e in the RV-Padapāṭha (60)

abhistute ity abhi-stute, abhīvṛte ity abhi-vṛte, ādadāthe ity ā-dadāthe, āmināne ity ā-mināne, āmemyāne ity ā-memyāne, indreṣite itīndra-iṣite, upastute ityupa-stute, dūreante iti dūre-ante, devaputre iti deva-putre, devaśiṣṭe iti deva-śiṣṭe, niyuvaite iti ni-yuvaite, nihite iti ni-hite, nyṛṣṭe iti ni-ṛṣṭe, parimamnāthe iti pari-mamnāthe, purohite iti puraḥ-hite, puruhūte iti puru-hūte, pūrvaje iti pūrva-je, priyatame iti priya-tame, bhūridhāre iti bhūri-dhāre, madhudughe iti madhu-dughe, madhuvrate iti madhu-vrate, vighṛte iti vi-ghṛte, vibhṛte iti vi-bhṛte, viyute iti vi-yute, virūpe iti vi-rūpe, viśvajanye iti viśva-janye, viśvaminve iti viśvam-inve, viśvavāre iti viśva-vāre, viṣurūpe iti viṣu-rūpe, visite iti vi-site, viskabhite iti vi-skabhite, vihvayete iti vi-hvayete, śucivrate iti śuci-vrate, saṁgacchamāne iti sam-gacchamāne, saṁtasthāne iti sam-tasthāne, saṁrarāṇe iti sam-rarāṇe, saṁrihāṇe iti sam-rihāṇe, saṁvidāne iti sam-vidāne, sadhasthe iti sadha-sthe, sanīḻe iti sa-nīḻe, sabardughe iti sabaḥ-dughe, samante iti sam-ante, samārāṇe iti sam-ārāṇe, samīcīne iti sam-īcīne, samṛte iti sam-ṛte, savrate iti sa-vrate, sudine iti su-dine, sudughe iti su-dughe, sudoghe iti su-doghe, sudhṛṣṭame iti su-dhṛṣṭame, supratīke iti su-pratīke , subhage iti su-bhage, sumite iti su-mite, sumeke iti su-meke, surukme iti su-rukme, suśilpe iti su-śilpe, susumne iti su-sumne, susthāne iti su-sthāne, svarthe iti su-arthe, svāsasthe iti su-āsasthe (60)

Pragṛhya compounds with final o in the RV-Padapāṭha (43)

adrisāno ity adri-sāno, adhrigo ity adhri-go, aviharyatakrato ity aviharyata-krato, āghṛṇivaso ity āghṛṇi-vaso,  ṛtavaso ity ṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, saṁbhṛtakrato iti saṁbhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno (43)

Pragṛhya iva compounds in the RV-Padapāṭha (17)

akṣī ivety akṣī-iva, ārtnī ivety ārtnī-iva, upadhī ivety upadhī-iva, carmaṇī iveti carmaṇī-iva, daṁpatī iveti daṁpatī-iva, nṛpatī iveti nṛpatī-iva, pradhī iveti pradhī-iva, bṛhatī iveti bṛhatī-iva, viduṣī iveti viduṣī-iva, viśpatī iveti viśpatī-iva, saptī iveti saptī-iva, harī iveti harī-iva (12); śaṁyū iveti śaṁyū-iva (1); aśve ivety aśve-iva, pade iveti pade-iva, mene iveti mene-iva, yame iveti yame-iva (4)