Sonntag, 20. September 2009

Steady Intellect

परमार्थदर्शनामृतरसलाभेन अन्यस्मात् अलंप्रत्ययवान् स्थितप्रज्ञः

paramārtha-darśana-amṛta-rasa-lābhena anyasmāt alaṁ-pratyayavān sthita-prajñaḥ

By direct experience of the blissful nectar of the transcendent Reality the steady intellect holds itself absolutetely without anything other than itself.

स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः


sthitā pratiṣṭhitā ātmānātma-vivekajā prajñā yasya saḥ sthita-prajñaḥ

He whose intellect, born of realization of the distinction between the ultimate and non-ultimate, is settled; he is a man of steady intellect.

(Śaṅkara's Bhagavadgītā-Bhāṣya 2.55)

(See Maharishi Mahesh Yogi's commentary on the Bhagavad-Gītā 2.55)