Sonntag, 30. März 2014

Creation of Padas (Words)

Aṣṭādhyāyī of Pāṇinī

1 Basic elements of words
1.1 underived prātipadika (particles ca etc., upasargas pra etc.)
1.2.45 arthavadadhāturapratyayaḥ prātipadikam

1.2 dhātu (root) (bhū etc.)
1.3.1 bhūvādayo dhātavaḥ

1.3 pratyaya (suffix)
(kṛt, taddhita, sarvadhātuka, ardhadhātuka, sup, ṅī, āp, tiṅ)
3.1.1 pratyayaḥ
3.1.2 paraśca 

2 Derived dhātu (-san etc.)
(-san, nāma-dhātu, -yaṅ, -yaṅluk, -ṇic, etc. ) 
3.1.7 dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṁ vā
3.1.8 supa ātmanaḥ kyac
3.1.22 dhātorekāco halādeḥ kriyāsamabhihāre yaṅ
3.1.25 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇa-    
          cūrṇacurādibhyo ṇic
3.1.26 hetumati ca

3.1.32 sanādyantā dhātavaḥ
2.4.71 supo dhātuprātipadikayoḥ 

3 Stem
3.1 Nominal stem
3.1.1 prātipadika (-kṛt, -taddhita, samāsa)
1.2.46 kṛttaddhitasamāsāśca
3.1.91 dhātoḥ 
3.1.93 kṛdatiṅ
4.1.76 taddhitāḥ
2.1.3 prāk kaḍārāt samāsaḥ
2.1.4 saha supā
2.1.5 avyayībhāvaḥ

2.1.22 tatpuruṣaḥ
2.1.23 dviguśca

2.2.23 śeṣo bahuvrīhiḥ
2.4.71 supo dhātuprātipadikayoḥ 

3.1.2 feminine stem (-ṅī, -āp, -ūṅ)
4.1.3 striyām

3.2 Verbal stem
3.2.1 -sārvadhātuka (śap, śyan, śnu, śa, śnam, śnā)
3.2.2 -ārdhadhātuka (sya, tāsi, sip, ām, cli, yak, u, aṅ)

3.4.113 tiṅśitsārvadhātukam
3.4.114 ārddhadhātukaṁ śeṣaḥ
3.4.115 liṭ ca 
3.4.116 liṅāśiṣi 
3.1.33 syatāsī lṛluṭoḥ
3.1.34 sibbahulaṁ leṭi

3.1.35 kāspratyayādāmamantre liṭi 
3.1.43 cli luṅi
3.1.67 sārvadhātuke yak
3.1.68 kartari śap

2.4.72 adiprabhṛtibhyaḥ śapaḥ
2.4.75 juhotyādibhyaḥ śluḥ
3.1.69 divādibhyaḥ śyan
3.1.73 svādibhyaḥ śnuḥ
3.1.77 tudādibhyaḥ śaḥ
3.1.78 rudhādibhyaḥ śnam
3.1.79 tanādikṛñbhya uḥ
3.1.81 kryādibhyaḥ śnā
3.1.86 liṅyāśiṣyaṅ

4 Pada
1.4.14 suptiṅantaṁ padam 

4.1 subanta-pada
4.1.1 ṅyāpprātipadikāt 
4.1.2 svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāmṅyossup

4.1.1 sup unmanifest: avyaya (indeclinable)

2.4.82 avyayādāpsupaḥ
1.1.37 svarādinipātamavyayam
1.1.38 taddhitaścāsarvavibhaktiḥ
1.1.39 kṛnmejantaḥ
1.1.40 ktvātosunkasunaḥ
1.1.41 avyayībhāvaśca


4.1.2 -sup (7x3): noun, compound-word, adjective

1.4.103 supaḥ

4.2 tiṅanta-pada: verb
purusha (3), vacana (3)
laṭ, liṭ, luṭ, lṛṭ, leṭ, loṭ, laṅ, liṅ, liṅ āśiṣi, luṅ, lṛṅ
kartari (p/ā), karmaṇi (ā), bhāve (ā)


1.4.99 laḥ parasmaipadam
1.4.100 taṅānāvātmanepadam
1.4.101 tiṅastrīṇi trīṇi prathamamadhyamottamāḥ
1.4.102 tānyekavacanadvivacanabahuvacanānyekaśaḥ


3.4.77 lasya
3.4.78 tiptasjhisipthasthamibvasmastātāṁjhathāsāthāṁdhvamiḍvahimahiṅ 


1.3.12 anudāttaṅita ātmanepadam
1.3.13 bhāvakarmaṇoḥ

1.3.72 svaritañitaḥ kartrabhiprāye kriyāphale
1.3.78 śeṣāt kartari parasmaipadam

Notes 2 Derived dhātu (-san etc.):
dhātu = dhātu + san
dhātu = subanta-pada + (kyac, kāmyac, kyaṅ, kyac, ṇiṅ, ṇic) 
dhātu = dhātu + yaṅ
dhātu = dhātu10 + ṇic 
dhātu = dhātu + ṇic
 
Notes 3.1.1 prātipadika (-kṛt, -taddhita, samāsa):
prātipadika = dhātu + kṛt
prātipadika = dhātu + kṛt + taddhita
prātipadika = underived prātipadika + taddhita
prātipadika = samāsa (nominal stem of a compound-word)

Notes 3.1.2 feminine stem (-ṅī, -āp)
feminine stem = prātipadika + (ṅī, āp)

Notes 4.1 subanta pada:
sub-anta pada =  avyaya  (luk of sup)
sub-anta pada = prātipadika + sup
sub-anta pada = feminine stem + sup 
 
Notes 4.2 tiṅanta-pada: verb:

dhātu + X + la (laṭ, liṭ, luṭ, lṛṭ, leṭ,loṭ, laṅ, liṅ, liṅ āśiṣi, luṅ, lṛṅ)

0  dhātu  +  yak    +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu  +  śap    +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu2 +  luk    +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu3 +  ślu    +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu4 +  śyan   +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu5 +  śnu    +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu6 +  śa     +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu7 +  śnam   +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu8 +  u      +  (laṭ, leṭ, loṭ, laṅ, liṅ)
dhātu9 +  śnā    +  (laṭ, leṭ, loṭ, laṅ, liṅ)

10 dhātu  +  -      +   liṭ
11 dhātu  +  ām     +   (kṛ, bhū, as) + liṭ
12 dhātu  +  tāsi   +   luṭ
13 dhātu  +  sya    +   lṛṭ
14 dhātu  +  -      +   liṅ āśiṣi
15 dhātu  +  aṅ     +   liṅ āśiṣi 
16 dhātu  +  cli    +   luṅ  (cli = sic, luk, ksa, caṇ, aṇ, ciṇ)
17 dhātu  +  sya    +   lṛṅ 
18 dhātu  +  sip    +   leṭ