Donnerstag, 9. April 2015

TS-Hiatus inside of Words

Taittirīya-Saṁhitā – Hiatus inside of Words (30)

अथ तैत्तिरीयसंहितापदमध्यविवृत्तयः ॥१॥
atha taittirīyasaṁhitā-pada-madhya-vivṛttayaḥ

Now the cases of hiatus (vivṛtti) in the interior of words (pada) in the Taittirīya-Saṁhitā.

Note: Definition of pada: sup-tiṅ-antaṁ padam (Aṣṭādhyāyī 1.4.14). Examples: praügam, namaüktim, dūreamitraḥ

Taittirīya-Saṁhitā – Hiatus au (7)

नमउक्तिमुक्थउक्थे प्रउगं प्रउगचितमुभयतःप्रउगम् ॥२॥

namaüktim (2), ukthaükthe (2), praügam, praügacitam, ubhayataḥpraügam
namaḥ-uktim, ukthe-ukthe, praügam, praüga-citam, ubhayataḥ-praügam

Taittirīya-Saṁhitā – Hiatus ae (7)

पुरएता पुरएतार उभयतएन्यन्यतएनी ॥३॥

puraetā (3), puraetāraḥ, ubhayataenī (2), anyataenī
puraḥ-etā, puraḥ-etāraḥ, ubhayataḥ-enī (2), anyataḥ-enī

Taittirīya-Saṁhitā – Hiatus āa (1) and ā3i (2)

अन्याअन्या अग्ना३इ गृहा३इ ॥४॥

anyāanyāḥ, agnā3i, gṛhā3i
anyāḥ-anyāḥ, agnā3i, gṛhā3i

Note: Hiatus ā3u is seen in the padapāṭha only: 
yajñapatā3v iti yajña-patā3u | iti | => yajñapatā3v iti (6.6.2.3) 

Taittirīya-Saṁhitā – Hiatus ea (3)

अङ्गेअङ्गे दूरेअमित्रः ॥५॥

aṅgeaṅge (2), dūreamitraḥ
aṅge-aṅge, dūre-amitraḥ

Taittirīya-Saṁhitā – Hiatus oa (10)

पुरोअग्निर्गोअश्वेभ्यो गोअश्वानगोअर्घं गोअर्घं तिरोअह्नियाः ॥६॥

puroagniḥ, goaśvebhyaḥ, goaśvān, agoargham (3), goargham (3), tiroahniyāḥ
puraḥ-agniḥ, go-aśvebhyaḥ, go-aśvān, ago-argham (3), go-argham (3), tiraḥ-ahniyāḥ

http://www.detlef108.de/TS-Hiatus-inside-of-Words.pdf 


Samstag, 4. April 2015

RV-Hiatus inside of Words

Ṛgveda-Saṁhitā – Hiatus inside of Words (87)

अथ ऋग्वेदसंहितापदमध्यविवृत्तयः ॥१॥
atha ṛgvedasaṁhitā-pada-madhya-vivṛttayaḥ

Now the cases of hiatus (vivṛtti) in the interior of words (pada) in the Ṛgveda-Saṁhitā.


Ṛgveda-Saṁhitā – Hiatus aā (3)

दूरआदिशं दूरआधीः सुम्नआपिः ॥२॥

dūraādiśam, dūraādhīḥ, sumnaāpiḥ
dūre-ādiśam, dūre-ādhīḥ, sumne-āpiḥ

Ṛgveda-Saṁhitā – Hiatus ai (5)

पश्वइष्टिर्वस्यइष्टये ॥३॥

paśvaïṣṭiḥ, vasyaïṣṭaye (4)
paśvaḥ-iṣṭiḥ, vasyaḥ-iṣṭaye

Ṛgveda-Saṁhitā – Hiatus au (11)

उक्थउक्थ उषउषस्तितउना दूरउपब्दो नमउक्तिभिर्नमउक्तिं प्रउगं हिरण्यप्रउगम् ॥४॥

ukthaükthe (2), uṣaüṣaḥ, titaünā, dūraüpabdaḥ, namaüktibhiḥ, namaüktim (3), praügam, hiraṇyapraügam
uktha-ukthe, uṣaḥ-uṣaḥ, titaünā, dūre-upabdaḥ, namaükti-bhiḥ, namaḥ-uktim, praügam, hiraṇya-praügam

Ṛgveda-Saṁhitā – Hiatus aū (8)

इतऊतीतऊतिरितऊती सद्यऊतयः ॥५॥

itaūti (3), itaūtiḥ (2), itaūtī, sadyaūtayaḥ (2)
itaḥ-ūti, itaḥ-ūtiḥ, itaūtī itītaḥ-ūtī, sadyaḥ-ūtayaḥ

Ṛgveda-Saṁhitā – Hiatus aṛ (4)

मनऋङ्गा श्रुतऋषिं सप्तऋषयः सप्तऋषीन् ॥६॥

manaṛṅgā, śrutaṛṣim, saptaṛṣayaḥ, saptaṛṣīn
manaḥ-ṛṅgā, śruta-ṛṣim, sapta-ṛṣayaḥ, sapta-ṛṣīn


Ṛgveda-Saṁhitā – Hiatus ae (13)

एकएकः पुरएता श्रवएषे ॥७॥

ekaekaḥ (2), puraetā (9), śravaeṣe (2)
ekaḥ-ekaḥ, puraḥ-etā (8), puraetā-iva (1), śravaḥ-eṣe

Ṛgveda-Saṁhitā – Hiatus āa (1)

अस्माअस्मै ॥८॥

asmāasmai
asmai-asmai

Ṛgveda-Saṁhitā – Hiatus āṛ (4)

भाऋजीको भाऋजीकम् ॥९॥

bhāṛjīkaḥ (2), bhāṛjīkam (2)
bhāḥ-ṛjīkaḥ (2), bhāḥ-ṛjīkam (2)

Ṛgveda-Saṁhitā – Hiatus ea (6)

आरेअघा आरेअघामारेअवद्यो दूरेअन्ते दूरेअर्थः ॥१०॥

āreaghāḥ, āreaghām, āreavadyaḥ, dūreante (2), dūrearthaḥ
āre-aghāḥ, āre-aghām, āre-avadyaḥ, dūreante iti dūre-ante, dūre-arthaḥ

Ṛgveda-Saṁhitā – Hiatus oa (28)

अधोअक्षाः खादोअर्णा गोअग्रया गोअग्रा गोअग्रान् गोअग्रां गोअजनासो गोअर्णसो गोअर्णसं गोअर्णसा गोअर्णसि तिरोअह्न्यं पीवोअन्नान् पीवोअश्वा मिथोअवद्यपेभिः सद्योअर्थम् ॥११॥

adhoakṣāḥ, khādoarṇāḥ, goagrayā (2), goagrāḥ (3), goagrān, goagrām (2), goajanāsaḥ, goarṇasaḥ, goarṇasam, goarṇasā, goarṇasi, tiroahnyam (9), pīvoannān, pīvoaśvāḥ, mithoavadyapebhiḥ, sadyoartham

adhaḥ-akṣāḥ, khādaḥ-arṇāḥ, go-agrayā, go-agrāḥ, go-agrān, go-agrām, go-ajanāsaḥ, go-arṇasaḥ, go-arṇasam, go-arṇasā, go-arṇasi, tiraḥ-ahnyam, pīvaḥ-annān, pīvaḥ-aśvāḥ, mithaḥ-avadyapebhiḥ, sadyaḥ-artham

Ṛgveda-Saṁhitā – Hiatus oṛ (3)

गोऋजीकं गोऋजीका ॥१२॥

goṛjīkam (2), goṛjīkā
go-ṛjīkam, go-ṛjīkā 


Ṛgveda-Saṁhitā – Hiatus oo (1)

गोओपशा ॥१

goopaśā
go-opaśā


http://www.detlef108.de/RV-Hiatus-inside-of-Words.pdf