Montag, 3. Oktober 2016

RV-Kampas in the Padapatha

Kampas in the Ṛgveda-Padapāṭha (28)

Short Kampas (17) 

स्व१॒॑रिति॒ स्व॑ः (१७)
sva1̱̍riti̱ sva̍ḥ (17)  

Long Kampas (11)  

क॒क्ष्ये॒३॒॑ इति॑। क्वो॒३॒॑ इति॑ । म॒नु॒ष्ये॒३॒॑ इति॑ । पा॒त॒ल्ये॒३॒॑ इति॑ । व॒पु॒ष्ये॒३॒॑ इति॑
तनू॒३॒॑ऽनपा॑त् (२)। तनू॒३॒॑ऽनपा॑तम् । शची॒३॒॑ऽपति॑ः । शची॒३॒॑ऽपति॑म् (२)

ka̱kṣye̱3̱̍ iti̍, kvo̱3̱̍ iti̍, ma̱nu̱ṣye̱3̱̍ iti̍, pā̱ta̱lye̱3̱̍ iti̍, va̱pu̱ṣye̱3̱̍ iti̍
tanū̱3̱̍-napā̍t (2), tanū̱3̱̍-napā̍tam, śacī̱3̱̍-pati̍ḥ, śacī̱3̱̍-pati̍m (2)


http://www.detlef108.de/RV-Kampas-in-the-Padapatha.pdf