Mittwoch, 20. November 2019

Devatā-Jāti-Guṇa of Vedic Accents


SVARA   DEVATĀ     JĀTI          GUṆA
udātta       bhūmi     brāhmaṇa     sattva
anudātta    agni        kṣatriya         tamas    
svarita       candra     vaiśya           rajas
pracaya     sūrya        śūdra           tamas


Pāri Śikṣā
udāttādināṁ devatā-jāti-guṇa-niyamaḥ

uccasya bhūmir nihatasya cāgniḥ svārasya candraḥ pracayasya cārkaḥ
nīco virāḍ brāhmaṇajātir uccaḥ svāras tu vaiśyaḥ pracayaś ca śūdraḥ
svāroccakau rājasasātvikau staḥ dhṛtānudāttāv api tāmasau


https://detlef108.blogspot.com/2019/11/vedic-devata-of-sanskrit-letters.html
https://detlef108.blogspot.com/2019/11/jati-of-sanskrit-letters.html

Sonntag, 17. November 2019

Jāti of Sanskrit Letters

Brāhmaṇa: Vowels, 1. column of sparśas (k, c, ṭ, t, p)
Kṣatriya:    2. (kh, ch, ṭḥ, th, ph), 3. (g, j, ḍ, d, b), 4. (gh, jh, ḍh, dh, bh)
Vaiśya:       Semivowels (y, r, l, v) and 5. (ṅ, ñ, ṇ, n, m)
Śūdra:        Anusvāra, visarga and ūṣmans (ś, ṣ, s, h)


Pāri Śikṣā
varṇānāṁ jāti-niyamaḥ
brāhmās tu varṇaprathamā svarāś ca kṣātrās tathā dvitriturīyavarṇāḥ
vaiśyā yakārādicatus tathottamāḥ śūdrā anusvāravisargā ūṣmā

Ātreya Śikṣā
vargaprathamavarṇāś ca svarāḥ syur brahmajātayaḥ
kṣātrā dvitriturīyāḥ syur viśo'ntasthottamā api 254
śūdrā ūṣmavisargānusvārāḥ syur iti niścitāḥ

Svarasārabhūtavarṇakrama Śikṣā, Sarvasaṁmata Śikṣā
vargāṇāṁ prathamā varṇāḥ svarās tu brahmajātayaḥ
dvitīyāś ca tṛtīyāś ca caturthāḥ kṣatrajātayaḥ
antasthāś cottamāś caiva vaiśyāḥ khalu samīritāḥ
anusvāro visargaś ca hy ūṣmāṇaḥ śūdrajātayaḥ

Kauṇḍinya Śikṣā
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye 48
dvitīyāś ca tṛtīyāś ca caturthāś caiva kṣatriyāḥ
vargāṇām uttamā vaiśyā antasthāś ca tathaiva ca 49
anusvāro visargaśca śūdrā ūṣmāṇa eva ca

Vyāsa Śikṣā
svarāś ca prathamāś caiva dvitīyā brahmajātayaḥ 495
tṛtīyāś ca caturthāś ca kṣatrajātaya īritāḥ 496
uttamāś caivam antasthā vaiśyā hi parikīrtitāḥ 497
anusvāro visargaś ca hy ūṣmāṇo 'varajās smṛtāḥ 498

Śikṣāsamuccaya
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye 6
dvitīyāś ca tṛtīyāś ca caturthāḥ kṣatriyāḥ smṛtāḥ
vargāṇām uttamā vaiśyā antasthāś ca tathaiva ca 7
anusvāro visargaś ca śūdra uṣmāṇa eva ca

Yājñavalkya Śikṣā
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye
dvitīyāś ca tṛtīyāś ca caturthāś cāpi bhūmipāḥ 2
vargāṇāṁ pañcamā vaiśyā antasthāś ca tathaiva ca
ūṣmāṇaś ca hakāraś ca śūdrā eva prakīrtitāḥ

https://detlef108.blogspot.com/2019/11/vedic-devata-of-sanskrit-letters.html 
https://detlef108.blogspot.com/2019/11/devata-jati-guna-of-vedic-accents.html

Freitag, 15. November 2019

Vedic Devatā of Sanskrit Letters


Vāyu       a     e      1.     y      ṣ
Agni        i     ai     2.     r       s
Bhūmi     u     o     3.     l       h
Candra    ṛ    au     4.     v,
   -
Sūrya      ḷ    -        5.    
-       ś

Note: 
1. (k, c, ṭ, t, p); 2. (kh, ch, ṭḥ, th, ph); 3. (g, j, ḍ, d, b); 
4. (gh, jh, ḍh, dh, bh); 5. (ṅ, ñ, ṇ, n, m)

Pāri Śikṣā

varṇānāṁ devatā-niyamaḥ

vāyvagnibhūcandradivākarāś ca
vedākṣarāṇām adhidevatāḥ syuḥ

avarṇavargādiyaṣait samīrā
idaidvitīyedrasavahnisaṁjñāḥ

bhaumā uvarṇe hala ot tṛtīyaś
candrā ṛvarṇo va i? auc caturthaḥ

sauryā ḷkārottamaśās tathaivaṁ
pañcāśadarṇā ṛṣibhiḥ sugītāḥ


Ātreya Śikṣā

devatā vedavarṇānāṁ vāyvagnikṣmendubhānavaḥ
yaṣakārāv edavarṇau prathamā vāyudevakāḥ 253

āgneyā aidivarṇau ca dvitīyāś ca rasāv api
uvarṇa ot tṛtīyāś ca halau syur bhūmidevakāḥ 254

ṛvarṇa auc caturthāś ca vaḻau cāndramasāḥ smṛtāḥ

kārottamaśāḥ sauryā netareṣāṁ tu devatāḥ 255

Svarasārabhūtavarṇakrama Śikṣā

adādetprathamayaṣā daśa vāyvadhidevatāḥ
idīdaid dvitīyarasā daśa vahnyadhidevatāḥ
udūdottṛtīyalahā daśa bhūmyadhidevatāḥ
ṛdṝdauccaturthavaḻā daśa candrādhidevatāḥ
ḷkāraḥ pañcamāḥ śakṣāv aṣṭau sūryādhidevatāḥ

https://detlef108.blogspot.com/2019/11/jati-of-sanskrit-letters.html
https://detlef108.blogspot.com/2019/11/devata-jati-guna-of-vedic-accents.html

Dienstag, 12. November 2019

TS-Words with 2 and 3 udāttas

Words with 2 and 3 udāttas in the Taittirīya Saṁhitā

2 udāttas:

abhícaratavaí, yā́tavaí, vóḍhavé

agnā́víṣṇū, agnī́váruṇau, agnī́ṣómayoḥ, agnī́ṣómau, idhmā́barhíḥ, índrāváruṇayoḥ, índrāvíṣṇū, uṣā́sānáktā, dyā́vāpṛthivī́, dyā́vāpṛthivī́bhyām, dyā́vāpṛthivyóḥ, náktoṣā́sā,  bambā́viśvávayasau, mitrā́váruṇayoḥ, mitrā́váruṇau,  śáṇḍāmárkau, śukrā́manthínau

áṅgāpárūṁṣi, tánūnápāt, tánūnáptre, nárāśáṁsaḥ, nárāśáṁsapītasya, nárāśáṁsasya, nárāśáṁsena, nā́bhānédiṣṭham, bṛ́haspátaye, bṛ́haspátiḥ, bṛ́haspátinā, bṛ́haspátiprasūtaḥ, bṛ́haspátim, bṛ́haspátivatyā, bṛ́haspátisutasya, bṛ́haspáteḥ, vánaspátayaḥ, vánaspátaye, vánaspátiḥ, vánaspátibhiḥ, vánaspátibhyaḥ, vánaspátiṣu, vánaspátīn, vánaspátīnāṁ,  śácīpátiḥ, śúnaḥśépam, śúnāsī́rāya

ágā́3n, ágnā́3. anvārábhyā́3ḥ, utsṛ́jyā́3m, upasthéyā́3ḥ, úpahūtā́4m̐, gṛhā́3í, pátnīvā́3ḥ, bráhmā́3n, lā́jī́3n, vicítyā́3ḥ, śā́cī́3n, sátyarājā́3n, sahásrā́3m, súmaṅgalā́4m̐, súślokā́4m̐, sómā́3ḥ


3 udāttas:
ágnā́3í, índrābṛ́haspátī, yajñápatā́3ú

Svarapañcāśat
dvyudātto vāvaśabdaḥ syād asmai pūrvaṁ ca voḍhave
tavai śabdāntam īṅgye'pi baṁbāviśvavayaḥ śrutiḥ 5
vanaspatyādayaḥ śabdā asaṁbodhanataddhitāḥ
bṛhaspatiḥ samāse'pi śunaḥśepaḥ śacīpatiḥ 6
agnāviṣṇū indrāviṣṇū naktoṣāsoṣāsānaktā
śaṇḍāmarkāv idhmābarhir nābhānediṣṭhāgnīṣomau 7
śunāsīranarāśaṁsau tanūnaptre tanūnapāt
dyāvāpṛthivī śukrāmanthyānpātrāṅgāparūṁṣi ca 8
varuṇāntās trayaḥ śabdā mitrāgnīndrapadādayaḥ
trayaḥ śabdā dvirūpaś ca satrartusthāḥ prajādayaḥ 9
yajñapatā3u tryudāttāny agnā3 indrābṛhaspatiḥ
itya neka udāttādhikāraḥ samāptaḥ 


https://sites.google.com/site/vedalaksana/Svarapancashat-with-commentary.pdf

Pāṇinīya Śikṣā
antodāttam ādyudāttam udāttam anudāttaṁ nīcasvaritam
madhyodāttaṁ svaritaṁ dvyudāttaṁ tryudāttam iti navapadaśayyā 45


agniḥ somaḥ pra vo vīryaṁ haviṣāṁ svar bṛhaspatir indrābṛhaspatī
agnir ity antodāttaṁ soma ity ādyudāttaṁ prety udāttaṁ va ity anudāttaṁ vīryaṁ nīcasvaritam 46
haviṣāṁ madhyodāttaṁ svar iti svaritaṁ bṛhaspatir iti dvyudāttam indrābṛhaspatī iti tryudāttam 47


https://sites.google.com/site/vedalaksana/Paniniya-shiksha-with-translation-T.pdf