Mittwoch, 29. April 2020

Pragṛhya compounds in the Ṛgveda-Padapāṭha

Pragṛhya compounds with final ī in the RV-Padapāṭha (60)

abhijighrantī ity abhi-jighrantī, ācarantī ity ā-carantī, ātujī ity ā-tujī, āyajī ity ā-yajī, itaūtī itītaḥ-ūtī, irāvatī itīrā-vatī, ṛtayinī ityṛta-yinī, ṛtavarī ityṛta-varī, gopatī iti go-patī, ghṛtayonī iti ghṛta-yonī, ghṛtavatī iti ghṛta-vatī, ghṛtāsutī iti ghṛta-āsutī, citrarātī iti citra-rātī, tigmahetī iti tigma-hetī, daṁpatī iti dam-patī, dīdyagnī iti dīdi-agnī, dravatpāṇī iti dravat-pāṇī, dhārayatkavī iti dhārayat-kavī, dhārayatkṣitī iti dhārayat-kṣitī, dhenumatī iti dhenu-matī, nṛpatī iti nṛ-patī, pathirakṣī iti pathi-rakṣī, puraṁdhī iti puram-dhī, pūrvajāvarī iti pūrva-jāvarī, prabhūtī iti pra-bhūtī, madapatī iti mada-patī, yuyujānasaptī iti yuyujāna-saptī, rudravartanī iti rudra-vartanī, vasudhitī iti vasu-dhitī, vasumatī iti vasu-matī, vicarantī iti vi-carantī, vicarṣaṇī iti vi-carṣaṇī, vīḻupāṇī iti vīḻu-pāṇī, vivavrī iti vi-vavrī, viśvagūrtī iti viśva-gūrtī, visphurantī iti vi-sphurantī, śaṁtātī iti śam-tātī, śacīpatī iti śacī-patī, saṁcarantī iti sam-carantī, saṁdadī iti sam-dadī, saṁyatī iti sam-yatī, saṁvayantī iti sam-vayantī, satpatī iti sat-patī, sadhastutī iti sadha-stutī, sapatnī iti sa-patnī, samīcī iti sam-īcī, sayonī iti sa-yonī, sarpirāsutī iti sarpiḥ-āsutī, sahūtī iti sa-hūtī, sindhupatī iti sindhu-patī, sujanmanī iti su-janmanī, supatnī iti su-patnī, supāṇī iti su-pāṇī, supratūrtī iti su-pratūrtī, suyavasinī iti su-yavasinī, smaddiṣṭī iti smat-diṣṭī, svadhāvarī iti svadhā-varī, svarpatī iti svaḥ-patī, svāpī iti su-āpī, hiraṇyavartanī iti hiraṇya-vartanī (60)

Pragṛhya compounds with final ū in the RV-Padapāṭha (31)

adbhutakratū ity adbhuta-kratū, adhrigū ity adhri-gū, asmayū ity asma-yū, asmṛtadhrū ity asmṛta-dhrū, ṛtapsū ity ṛta-psū, kṛtadvasū iti kṛtat-vasū, ghṛtasnū iti ghṛta-snū, jīradānū iti jīra-dānū, duratyetū iti duḥ-atyetū, punarvasū iti punaḥ-vasū, purubhū iti puru-bhū, purumantū iti puru-mantū, puruvasū iti puru-vasū, pūtabandhū iti pūta-bandhū, pratadvasū iti pratat-vasū, mahāvasū iti mahā-vasū, vājinīvasū iti vājinī-vasū, vajrabāhū iti vajra-bāhū, vṛdhasnū iti vṛdha-snū, vṛṣaṇvasū iti vṛṣaṇ-vasū, śacīvasū iti śacī-vasū, śatakratū iti śata-kratū, śaṁbhū iti śam-bhū, sabandhū iti sa-bandhū, samānabandhū iti samāna-bandhū, sakratū iti sa-kratū, sukratū iti su-kratū, sudānū iti su-dānū, suyavasyū iti su-yavasyū, sṛpradānū iti sṛpra-dānū, smadabhīśū iti smat-abhīśū (31)

Pragṛhya compounds with final e in the RV-Padapāṭha (60)

abhistute ity abhi-stute, abhīvṛte ity abhi-vṛte, ādadāthe ity ā-dadāthe, āmināne ity ā-mināne, āmemyāne ity ā-memyāne, indreṣite itīndra-iṣite, upastute ityupa-stute, dūreante iti dūre-ante, devaputre iti deva-putre, devaśiṣṭe iti deva-śiṣṭe, niyuvaite iti ni-yuvaite, nihite iti ni-hite, nyṛṣṭe iti ni-ṛṣṭe, parimamnāthe iti pari-mamnāthe, purohite iti puraḥ-hite, puruhūte iti puru-hūte, pūrvaje iti pūrva-je, priyatame iti priya-tame, bhūridhāre iti bhūri-dhāre, madhudughe iti madhu-dughe, madhuvrate iti madhu-vrate, vighṛte iti vi-ghṛte, vibhṛte iti vi-bhṛte, viyute iti vi-yute, virūpe iti vi-rūpe, viśvajanye iti viśva-janye, viśvaminve iti viśvam-inve, viśvavāre iti viśva-vāre, viṣurūpe iti viṣu-rūpe, visite iti vi-site, viskabhite iti vi-skabhite, vihvayete iti vi-hvayete, śucivrate iti śuci-vrate, saṁgacchamāne iti sam-gacchamāne, saṁtasthāne iti sam-tasthāne, saṁrarāṇe iti sam-rarāṇe, saṁrihāṇe iti sam-rihāṇe, saṁvidāne iti sam-vidāne, sadhasthe iti sadha-sthe, sanīḻe iti sa-nīḻe, sabardughe iti sabaḥ-dughe, samante iti sam-ante, samārāṇe iti sam-ārāṇe, samīcīne iti sam-īcīne, samṛte iti sam-ṛte, savrate iti sa-vrate, sudine iti su-dine, sudughe iti su-dughe, sudoghe iti su-doghe, sudhṛṣṭame iti su-dhṛṣṭame, supratīke iti su-pratīke , subhage iti su-bhage, sumite iti su-mite, sumeke iti su-meke, surukme iti su-rukme, suśilpe iti su-śilpe, susumne iti su-sumne, susthāne iti su-sthāne, svarthe iti su-arthe, svāsasthe iti su-āsasthe (60)

Pragṛhya compounds with final o in the RV-Padapāṭha (43)

adrisāno ity adri-sāno, adhrigo ity adhri-go, aviharyatakrato ity aviharyata-krato, āghṛṇivaso ity āghṛṇi-vaso,  ṛtavaso ity ṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, saṁbhṛtakrato iti saṁbhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno (43)

Pragṛhya iva compounds in the RV-Padapāṭha (17)

akṣī ivety akṣī-iva, ārtnī ivety ārtnī-iva, upadhī ivety upadhī-iva, carmaṇī iveti carmaṇī-iva, daṁpatī iveti daṁpatī-iva, nṛpatī iveti nṛpatī-iva, pradhī iveti pradhī-iva, bṛhatī iveti bṛhatī-iva, viduṣī iveti viduṣī-iva, viśpatī iveti viśpatī-iva, saptī iveti saptī-iva, harī iveti harī-iva (12); śaṁyū iveti śaṁyū-iva (1); aśve ivety aśve-iva, pade iveti pade-iva, mene iveti mene-iva, yame iveti yame-iva (4)

Dienstag, 21. April 2020

Pragṛhya words with final o in the RV-Padapāṭha


1. Vocatives (pragṛhya in padapāṭha only before iti)

adhvaryo iti, aśatro iti, indo iti, kāro iti, kṛtno iti, gavyo iti , jiṣṇo iti, tapo iti, daśo iti, nṛto iti, dhṛṣṇo iti, pito iti, babhro iti, madho iti,  manyo iti, mṛtyo iti, yaho iti, varo iti, vaso iti, vāyo iti, viṣṇo iti, vīḻo iti, śikṣo iti, sindho iti, siṣṇo iti, sūno iti, svādo iti

adrisāno ityadri-sāno, adhrigo ityadhri-go, aviharyatakrato ityaviharyata-krato, āghṛṇivaso ityāghṛṇi-vaso,  ṛtavaso ityṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, sambhṛtakrato iti sambhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno

2. Other words with final o (combination of a, ā with particle u) (pragṛhya in padapāṭha and saṁhitā)

atho iti, apo iti, aryamo iti, aviṣṭo iti, imo iti, iho iti, uto iti, upo iti, eto iti, evo iti, eṣo iti, o iti, katho iti, keno iti, kvo iti, catto iti, co iti, janiṣṭo iti, tatro iti, draviṇo iti, no iti, pro iti, bhūyāmo iti, mo iti, yo iti, rakṣo iti, vardho iti, vido iti, sapto iti, saho iti, so iti, hanto iti

http://www.detlef108.de/RV-with-Padapatha-T-NA-UTF8.html