Samstag, 25. September 2010

Sanskrit words in Hindi

Male Sanskrit words:
Stem            Nominative                             Hindi
पुरुष        पुरुषः               पुरुष
महाराज     महाराजः             महाराज
ऋषि        ऋषिः               ऋषि
आत्मन्      आत्मा               आत्मा
राजन्        राजा               राजा
ब्रह्मन्        ब्रह्मा               ब्रह्मा
विश्वकर्मन्   विश्वकर्मा             विश्वकर्मा
हनुमत्      हनुमान्         हनुमान् or  हनुमान
भगवत्      भगवान्         भगवान् or भगवान
योगिन्       योगी              योगी

Neutral Sanskrit words:
Stem                  Nominative                       Hindi
सूक्त         सूक्तम्             सूक्त
छन्दस्        छन्दः           छन्द or छंद
मनस्         मनः        मनस् or मनस or मन

रजस्        रजः         रजस् or रजस or रज
तमस्        तमः        तमस् or तमस or तम
ब्रह्मन्        ब्रह्म               ब्रह्म

Feminine Sanskrit words:
Stem                  Nominative                      Hindi
दुर्गा          दुर्गा               दुर्गा
पूजा          पूजा              पूजा
पूर्णिमा       पूर्णिमा             पूर्णिमा
सरस्वती      सरस्वती            सरस्वती
उपनिषद्      उपनिषत्        उपनिषद् or उपनिषद

General rule for Hindi words which are purely Sanskrit: The nominative of the Sanskrit word without final visarga or final m (म्) becomes the Hindi word. Exceptions mentioned above: मनस् , रजस् , तमस् , and उपनिषद्.

Freitag, 12. Februar 2010

Special Test Unicode

क + ं + ॒ = कं॒ 1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
क + ं + ॑ = कं॑ 1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
क + ॒ + ं = क॒ं
क + ॑ + ं = क॑ं

क + ँ + ॒ = कँ॒ 1.033.04a वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र ।
क + ँ + ॑ = कँ॑ 1.004.06a उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः ।
क + ॒ + ँ = क॒ँ
क + ॑ + ँ = क॑ँ

क + ॒ + ः = क॒ः 1.003.10a पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
क + ः + ॒ = कः॒ 1.003.10a पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । (TITUS)
क + ॑ + ः = क॑ः 1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
क + ः + ॑ = कः॑ 1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । (TITUS)
क + ँ + ः = कँः 1.121.01a कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।

१ + ॒ + ॑ = १॒॑ 1.002.06c म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
३ + ॒ + ॑ = ३॒॑ 1.004.10a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
३॒॑ + ः = ३॒॑ः 3.054.15a इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।

Sonntag, 31. Januar 2010

Ṛgveda 1.1 and 10.191 (UTF-8)

UTF-8 encoding table and Unicode characters


1.001.01a अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
1.001.01c होता॑रं रत्न॒धात॑मम् ॥
1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

1.001.02a अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
1.001.02c स दे॒वाँ एह व॑क्षति ॥
1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

1.001.03a अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
1.001.04c स इद्दे॒वेषु॑ गच्छति ॥
1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

1.001.05a अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
1.001.05c दे॒वो दे॒वेभि॒रा ग॑मत् ॥
1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

1.001.06a यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
1.001.06c तवेत्तत्स॒त्यम॑ङ्गिरः ॥
1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

1.001.07a उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
1.001.07c नमो॒ भर॑न्त॒ एम॑सि ॥
1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

1.001.08a राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

1.001.09a स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
1.001.09c सच॑स्वा नः स्व॒स्तये॑ ॥
1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||


10.191.01a संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
10.191.01c इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
10.191.01a saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
10.191.01c i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra ||

10.191.02a सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
10.191.02c दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
10.191.02a saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
10.191.02c de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||

10.191.03a स॒मा॒नो मन्त्र॒ः समि॑तिः समा॒नी स॑मा॒नं मन॑ः स॒ह चि॒त्तमे॑षाम् ।
10.191.03c स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥
10.191.03a sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
10.191.03c sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||

10.191.04a स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
10.191.04c स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥
10.191.04a sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
10.191.04c sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||