Sonntag, 19. Mai 2013

ŚRĪ-VIṢṆU-SAHASRANĀMA-STOTRAM


INTRODUCTION - PART 1

om

śuklāmbara-dharaṁ viṣṇuṁ śaśi-varṇaṁ catur-bhujam |
prasanna-vadanaṁ dhyāyet sarva-vighnopaśāntaye ||1||

yasya dvirada-vaktrādyāḥ pāriṣadyāḥ paraḥ-śatam |
vighnaṁ nighnanti satataṁ viṣvak-senaṁ tam āśraye ||2||

vyāsaṁ vasiṣṭha-naptāraṁ śakteḥ pautram akalmaṣam |
parāśarātmajaṁ vande śuka-tātaṁ tapo-nidhim ||3||

vyāsāya viṣṇu-rūpāya vyāsa-rūpāya viṣṇave |
namo vai brahma-nidhaye vāsiṣṭhāya namo namaḥ ||4||

avikārāya śuddhāya nityāya paramātmane |
sadaika-rūpa-rūpāya viṣṇave sarva-jiṣṇave ||5||

yasya smaraṇa-mātreṇa janma-saṁsāra-bandhanāt |
vimucyate namas tasmai viṣṇave prabhaviṣṇave ||6||

oṁ namo viṣṇave prabhaviṣṇave |


INTRODUCTION - PART 2

vaiśampāyana uvāca –

śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punar evābhyabhāṣata ||1||

yudhiṣṭhira uvāca –

kim ekaṁ daivataṁ loke kiṁ vāpy ekaṁ parāyaṇam |
stuvantaḥ kaṁ kam arcantaḥ prāpnuyur mānavāḥ śubham ||2||

ko dharmaḥ sarva-dharmāṇāṁ bhavataḥ paramo mataḥ |
kiṁ japan mucyate jantur janma-saṁsāra-bandhanāt ||3||

bhīṣma uvāca –

jagat-prabhuṁ deva-devam anantaṁ puruṣottamam |
stuvan nāma-sahasreṇa puruṣaḥ satatotthitaḥ ||4||

tam eva cārcayan nityaṁ  bhaktyā puruṣam avyayam |
dhyāyan stuvan namasyaṁś ca yajamānas tam eva ca ||5||

anādi-nidhanaṁ viṣṇuṁ sarva-loka-maheśvaram |
lokādhyakṣaṁ stuvan nityaṁ sarva-duḥkhātigo bhavet ||6||

brahmaṇyaṁ sarva-dharma-jñaṁ lokānāṁ kīrti-vardhanam |
loka-nāthaṁ mahad bhūtaṁ sarva-bhūta-bhavodbhavam ||7||

eṣa me sarva-dharmāṇāṁ dharmo 'dhikatamo mataḥ |
yad bhaktyā puṇḍarīkākṣaṁ stavair arcen naraḥ sadā ||8||

paramaṁ yo mahat tejaḥ paramaṁ yo mahat tapaḥ |
paramaṁ yo mahad brahma paramaṁ yaḥ parāyaṇam ||9||

pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam |
daivataṁ devatānāṁ ca bhūtānāṁ yo 'vyayaḥ pitā ||10||

yataḥ sarvāṇi bhūtāni bhavanty ādiyugāgame |
yasmiṁś ca pralayaṁ yānti punar eva yuga-kṣaye ||11||

tasya loka-pradhānasya jagan-nāthasya bhūpate |
viṣṇor nāma sahasraṁ me śṛṇu pāpa-bhayāpaham ||12||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye ||13||


INTRODUCTION - PART 3

nāmnāṁ sahasrasya vedavyāso mahā-muniḥ |
chando 'nuṣṭup tathā devo bhagavān devakī-sutaḥ ||1||

amṛtāṁśūdbhavo bījaṁ śaktir devaki-nandanaḥ |
tri-sāmā hṛdayaṁ tasya śānty-arthe viniyujyate ||2||

viṣṇuṁ jiṣṇuṁ mahā-viṣṇuṁ prabhaviṣṇuṁ maheśvaram |
aneka-rūpa daityāntaṁ namāmi puruṣottamaṁ ||3||


INTRODUCTION - PART 4   

āsya śrī-viṣṇor divya-sahasra-nāma-stotra-mahā-mantrasya
śrī-veda-vyāso bhagavān ṛṣiḥ |

anuṣṭup chandaḥ |

śrī-mahā-viṣṇuḥ paramātmā śrīman-nārāyaṇo devatā |

amṛtāṁśūdbhavo bhānur iti bījam |

devakī-nandanaḥ sraṣṭeti śaktiḥ |

udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ |

śaṅkha-bhṛn nandakī cakrīti kīlakam |

śārṅga-dhanvā gadādhara ity astram |

rathāṅga-pāṇir akṣobhya iti netram |

tri-sāmā sāma-gaḥ sāmeti kavacam |

ānandaṁ para-brahmeti yoniḥ |

ṛtuḥ sudarśanaḥ kāla iti dig-bandhaḥ |

śrī-viśva-rūpa iti dhyānam |

śrī-mahā-viṣṇu-prīty-arthe sahasra-nāma-stotra-pāṭhe [sahasra-nāma-jape] viniyogaḥ [viniyujyate] ||


INTRODUCTION - PART 5   

dhyānam

kṣīrodanvat-pradeśe śuci-maṇi-vilasat-saikate mauktikānāṁ
mālā-kḻptāsana-sthaḥ sphaṭika-maṇi-nibhair mauktikair maṇḍitāṅgaḥ |
śubhrair abhrair adabhrair upari-viracitair mukta-pīyūṣa-varṣaiḥ
ānandī naḥ punīyād ari-nalina-gadā-śaṅkha-pāṇir-mukundaḥ ||1||

bhūḥ pādau yasya nābhir viyad asur anilaś candra-sūryau ca netre
karṇāvāśāḥ śiro dyaur mukham api  dahano yasya vāsteyam abdhiḥ |
antaḥ-sthaṁ yasya viśvaṁ sura-nara-khaga-go-bhogi-gandharva-daityaiḥ
citraṁ raṁramyate taṁ tribhuvana-vapuṣaṁ viṣṇum īśaṁ nanāmi ||2||

oṁ namo bhagavate vāsudevāya |

śāntākāraṁ bhujaga-śayanaṁ padma-nābhaṁ sureśaṁ
viśvādhāraṁ gagana-sadṛśaṁ megha-varṇaṁ śubhāṅgam |
lakṣmī-kāntaṁ kamala-nayanaṁ yogibhir dhyāna-gamyaṁ
vande viṣṇuṁ bhava-bhaya-haraṁ sarva-lokaika-nātham ||3||

megha-śyāmaṁ pīta-kauśeya-vāsaṁ śrī-vatsāṅkaṁ kaustubhodbhāsitāṅgam |
puṇyopetaṁ puṇḍarīkāyatākṣaṁ viṣṇuṁ vande sarva-lokaika-nātham ||4||

[namaḥ samasta-bhūtānām ādi-bhūtāya bhū-bhṛte |
aneka-rūpa-rūpāya viṣṇave prabhaviṣṇave]

sa-śaṅkha-cakraṁ sa-kirīṭa-kuṇḍalaṁ sa-pīta-vastraṁ sarasī-ruhekṣaṇam |
sa-hāra-vakṣaḥ-sthala-kaustubha-śriyaṁ namāmi viṣṇuṁ śirasā catur-bhujam ||5||

chāyāyāṁ pārijātasya hema-siṁhāsanopari |
āsīnam ambuda-śyāmam āyatākṣam alaṁkṛtam ||6||

candrānanaṁ catur-bāhuṁ śrī-vatsāṅkita-vakṣasam |
rukmiṇī-satyabhāmābhyāṁ sahitaṁ kṛṣṇam āśraye ||7||

Variant Readings:

3: yogibhir dhyāna-gamyaṁ, yogi-hṛd-dhyāna-gamyaṁ
3: viśvādhāraṁ, viśvākāraṁ
5: -sthala-kaustubha-śriyaṁ, -sthala-śobhi-kaustubhaṁ


THOUSAND NAMES OF ŚRĪ VIṢṆU   

om viśvasmai namaḥ

viśvaṁ viṣṇur vaṣaṭ-kāro bhūta-bhavya-bhavat-prabhuḥ |
bhūta-kṛd bhūta-bhṛd bhāvo bhūtātmā bhūta-bhāvanaḥ ||1||

pūtātmā paramātmā ca muktānāṁ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetra-jño 'kṣara eva ca ||2||

yogo yoga-vidāṁ netā pradhāna-puruṣeśvaraḥ |
nārasiṁha-vapuḥ śrīmān keśavaḥ puruṣottamaḥ ||3||

sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ |
saṁbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ ||4||

svayaṁ-bhūḥ śaṁbhur ādityaḥ puṣkarākṣo mahā-svanaḥ |
anādi-nidhano dhātā vidhātā dhātur uttamaḥ ||5||

aprameyo hṛṣīkeśaḥ padma-nābho 'mara-prabhuḥ |
viśva-karmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ||6||

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtas tri-kakub-dhāma pavitraṁ maṅgalaṁ param ||7||

īśānaḥ prāṇa-daḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajā-patiḥ |
hiraṇya-garbho bhū-garbho mādhavo madhu-sūdanaḥ ||8||

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛta-jñaḥ kṛtir ātmavān ||9||

sureśaḥ śaraṇaṁ śarma viśva-retāḥ prajā-bhavaḥ |
ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarva-darśanaḥ ||10||

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ (100) |
vṛṣā-kapir ameyātmā sarva-yoga-viniḥsṛtaḥ ||11||

vasur vasu-manāḥ satyaḥ samātmā saṁmitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣa-karmā vṛṣākṛtiḥ ||12||

rudro bahu-śirā babhrur viśva-yoniḥ śuci-śravāḥ |
amṛtaḥ śāśvata-sthāṇur varāroho mahā-tapāḥ ||13||

sarva-gaḥ sarvavid-bhānur viṣvak-seno janārdanaḥ |
vedo veda-vid avyaṅgo vedāṅgo veda-vit kaviḥ ||14||

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
catur-ātmā catur-vyūhaś catur-daṁṣṭraś catur-bhujaḥ ||15||

bhrājiṣṇur bhojanaṁ bhoktā sahiṣṇur jagad-ādi-jaḥ |
anagho vijayo jetā viśva-yoniḥ punar-vasuḥ ||16||

upendro vāmanaḥ prāṁśur amoghaḥ śucir ūrjitaḥ |
atīndraḥ saṁgrahaḥ sargo dhṛtātmā niyamo yamaḥ ||17||

vedyo vaidyaḥ sadā-yogī vīra-hā mādhavo madhuḥ |
atīndriyo mahā-māyo mahotsāho mahā-balaḥ ||18||

mahā-buddhir mahā-vīryo mahā-śaktir mahā-dyutiḥ |
anirdeśya-vapuḥ śrīmān ameyātmā mahādri-dhṛk ||19||

maheṣv-āso mahī-bhartā śrī-nivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānando govindo go-vidāṁ patiḥ ||20||

marīcir damano haṁsaḥ suparṇo bhujagottamaḥ |
hiraṇya-nābhaḥ sutapāḥ padma-nābhaḥ prajā-patiḥ ||21||

amṛtyuḥ sarva-dṛk siṁhaḥ (200) sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surāri-hā ||22||

gurur gurutamo dhāma satyaḥ satya-parākramaḥ |
nimiṣo 'nimiṣaḥ sragvī vācas-patir udāra-dhīḥ ||23||

agra-ṇīr grāma-ṇīḥ śrīmān nyāyo netā samīraṇaḥ |
sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasra-pāt ||24||

āvartano nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ |
ahaḥ-saṁvartako vahnir anilo dharaṇī-dharaḥ ||25||

suprasādaḥ prasannātmā viśva-dhṛg viśva-bhug vibhuḥ |
sat-kartā sat-kṛtaḥ sādhur jahnur nārāyaṇo naraḥ ||26||

asaṁkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭa-kṛc chuciḥ |
siddhārthaḥ siddha-saṁkalpaḥ siddhi-daḥ siddhi-sādhanaḥ ||27||

vṛṣāhī vṛṣabho viṣṇur vṛṣa-parvā vṛṣodaraḥ |
vardhano vardhamānaś ca viviktaḥ śruti-sāgaraḥ ||28||

subhujo durdharo vāgmī mahendro vasu-do vasuḥ |
naika-rūpo bṛhad-rūpaḥ śipi-viṣṭaḥ prakāśanaḥ ||29||

ojas-tejo-dyuti-dharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraś candrāṁśur bhāskara-dyutiḥ ||30||

amṛtāṁśūdbhavo bhānuḥ śaśa-binduḥ sureśvaraḥ |
auṣadhaṁ jagataḥ setuḥ satya-dharma-parākramaḥ ||31||

bhūta-bhavya-bhavan-nāthaḥ pavanaḥ pāvano 'nalaḥ |
kāma-hā kāma-kṛt kāntaḥ kāmaḥ kāma-pradaḥ prabhuḥ ||32||

yugādi-kṛd (300) yugāvarto naika-māyo mahāśanaḥ |
adṛśyo vyakta-rūpaś ca sahasra-jid ananta-jit ||33||

iṣṭo 'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodha-hā krodha-kṛt-kartā viśva-bāhur mahī-dharaḥ ||34||

acyutaḥ prathitaḥ prāṇaḥ prāṇa-do vāsavānujaḥ |
apāṁ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ ||35||

skandaḥ skanda-dharo dhuryo vara-do vāyu-vāhanaḥ |
vāsudevo bṛhad-bhānur ādi-devaḥ puran-daraḥ ||36||

aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padma-nibhekṣanaḥ ||37||

padma-nābho 'ravindākṣaḥ padma-garbhaḥ śarīra-bhṛt |
maharddhir ṛddho vṛddhātmā mahākṣo garuḍa-dhvajaḥ ||38||

atulaḥ śarabho bhīmaḥ sama-yajño havir-hariḥ |
sarva-lakṣaṇa-lakṣaṇyo lakṣmīvān samitiñ-jayaḥ ||39||

vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ |
mahī-dharo mahā-bhāgo vegavān amitāśanaḥ ||40||

udbhavaḥ kṣobhaṇo devaḥ śrī-garbhaḥ parameśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ ||41||

vyavasāyo vyavasthānaḥ saṁsthānaḥ sthāna-do dhruvaḥ |
pararddhiḥ parama-spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ||42||

rāmo virāmo virajo mārgo neyo nayo 'nayaḥ (400) |
vīraḥ śaktimatāṁ śreṣṭho dharmo dharma-vid-uttamaḥ ||43||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇa-daḥ praṇavaḥ pṛthuḥ |
hiraṇya-garbhaḥ śatru-ghno vyāpto vāyur adhokṣa-jaḥ ||44||

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaro dakṣo viśrāmo viśva-dakṣiṇaḥ ||45||

vistāraḥ sthāvara-sthāṇuḥ pramāṇaṁ bījam avyayam |
artho 'nartho mahā-kośo mahā-bhogo mahā-dhanaḥ ||46||

anirviṇṇaḥ sthaviṣṭho 'bhūr dharma-yūpo mahā-makhaḥ |
nakṣatra-nemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ ||47||

yajña ijyo mahejyaś ca kratuḥ satraṁ satāṁ gatiḥ |
sarva-darśī vimuktātmā sarva-jño jñānam uttamam ||48||

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukha-daḥ suhṛt |
mano-haro jita-krodho vīra-bāhur vidāraṇaḥ ||49||

svāpanaḥ sva-vaśo vyāpī naikātmā naika-karma-kṛt |
vatsaro vatsalo vatsī ratna-garbho dhaneśvaraḥ ||50||

dharma-gub dharma-kṛd dharmī sad asat kṣaram akṣaram |
avijñātā sahasrāṁśur vidhātā kṛta-lakṣaṇaḥ ||51||

gabhasti-nemiḥ sattva-sthaḥ siṁho bhūta-maheśvaraḥ |
ādi-devo mahā-devo deveśo devabhṛd-guruḥ ||52||

uttaro go-patir goptā jñāna-gamyaḥ purātanaḥ |
śarīra-bhūta-bhṛd bhoktā (500) kapīndro bhūri-dakṣiṇaḥ ||53||

soma-po 'mṛta-paḥ somaḥ puru-jit puru-sattamaḥ |
vinayo jayaḥ satya-saṁdho dāśārhaḥ sāttvatāṁ patiḥ ||54||

jīvo vinayitā-sākṣī mukundo 'mita-vikramaḥ |
ambho-nidhir anantātmā mahoda-dhi-śayo 'ntakaḥ ||55||

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satya-dharmā tri-vikramaḥ ||56||

maharṣiḥ kapilācāryaḥ kṛta-jño medinī-patiḥ |
tri-padas tri-daśādhyakṣo mahā-śṛṅgaḥ kṛtānta-kṛt ||57||

mahā-varāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaś cakra-gadā-dharaḥ ||58||

vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṁkarṣaṇo 'cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahā-manāḥ ||59||

bhagavān bhaga-hā ''nandī vana-mālī halāyudhaḥ |
ādityo jyotir-ādityaḥ sahiṣṇur gati-sattamaḥ ||60||

sudhanvā khaṇḍa-paraśur dāruṇo draviṇa-pradaḥ |
divaḥ-spṛk sarva-dṛg-vyāso vācas-patir ayonijaḥ ||61||

tri-sāmā sāma-gaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak |
saṁnyāsa-kṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam ||62||

śubhāṅgaḥ śānti-daḥ sraṣṭā kumudaḥ kuvale-śayaḥ |
go-hito go-patir goptā vṛṣabhākṣo vṛṣa-priyaḥ ||63||

anivartī nivṛttātmā saṁkṣeptā kṣema-kṛc chivaḥ (600) |
śrīvatsa-vakṣāḥ śrī-vāsaḥ śrī-patiḥ śrīmatāṁ varaḥ ||64||

śrī-daḥ śrīśaḥ śrī-nivāsaḥ śrī-nidhiḥ śrī-vibhāvanaḥ |
śrī-dharaḥ śrī-karaḥ śreyaḥ śrīmām̐l loka-trayāśrayaḥ ||65||

sv-akṣaḥ sv-aṅgaḥ śatānando nandir jyotir-gaṇeśvaraḥ |
vijitātmā 'vidheyātmā sat-kīrtiś chinna-saṁśayaḥ ||66||

udīrṇaḥ sarvataś-cakṣur anīśaḥ śāśvata-sthiraḥ |
bhū-śayo bhūṣaṇo bhūtir viśokaḥ śoka-nāśanaḥ ||67||

arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho 'pratirathaḥ pradyumno 'mita-vikramaḥ ||68||

kālanemi-nihā vīraḥ śauriḥ śūra-janeśvaraḥ |
tri-lokātmā tri-lokeśaḥ keśavaḥ keśi-hā hariḥ ||69||

kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśya-vapur viṣṇur vīro 'nanto dhanaṁ-jayaḥ ||70||

brahmaṇyo brahma-kṛd brahmā brahma brahma-vivardhanaḥ |
brahma-vid brāhmaṇo brahmī brahma-jño brāhmaṇa-priyaḥ ||71||

mahā-kramo mahā-karmā mahā-tejā mahora-gaḥ |
mahā-kratur mahā-yajvā mahā-jajño mahā-haviḥ ||72||

stavyaḥ stava-priyaḥ stotraṁ stutiḥ stotā raṇa-priyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇya-kīrtir anāmayaḥ ||73||

mano-javas tīrtha-karo vasu-retā vasu-pradaḥ |
vasu-prado vāsudevo vasur vasu-manā haviḥ ||74||

sad-gatiḥ sat-kṛtiḥ (700) sattā sad-bhūtiḥ sat-parāyaṇaḥ |
śūra-seno yadu-śreṣṭhaḥ san-nivāsaḥ suyāmunaḥ ||75||

bhūtāvāso vāsudevaḥ sarvāsu-nilayo 'nalaḥ |
darpa-hā darpa-do dṛpto durdharo 'thāparājitaḥ ||76||

viśva-mūrtir mahā-mūrtir dīpta-mūrtir amūrtimān |
aneka-mūrtir avyaktaḥ śata-mūrtiḥ śatānanaḥ ||77||

eko naikaḥ savaḥ kaḥ kiṁ yat tat padam anuttamam |
loka-bandhur loka-nātho mādhavo bhakta-vatsalaḥ ||78||

suvarṇa-varṇo hemāṅgo varāṅgaś candanāṅgadī |
vīra-hā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ ||79||

amānī māna-do mānyo loka-svāmī triloka-dhṛk |
sumedhā medha-jo dhanyaḥ satya-medhā dharā-dharaḥ ||80||

tejo-vṛṣo dyuti-dharaḥ sarva-śastra-bhṛtāṁ varaḥ |
pragraho nigraho vyagro naika-śṛṅgo gadāgra-jaḥ ||81||

catur-mūrtiś catur-bāhuś catur-vyūhaś catur-gatiḥ |
catur-ātmā catur-bhāvaś caturveda-vid eka-pāt ||82||

samāvarto 'nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durāri-hā ||83||

śubhāṅgo loka-sāraṅgaḥ sutantus tantu-vardhanaḥ |
indra-karmā mahā-karmā kṛta-karmā kṛtāgamaḥ ||84||

udbhavaḥ sundaraḥ sundo ratna-nābhaḥ sulocanaḥ |
arko vāja-sanaḥ śṛṅgī jayantaḥ sarvavij-jayī ||85||

suvarṇa-bindur (800) akṣobhyaḥ sarvavāg-īśvareśvaraḥ |
mahā-hrado mahā-garto mahā-bhūto mahā-nidhiḥ ||86||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano 'nilaḥ |
amṛtāśo  'mṛta-vapuḥ sarva-jñaḥ sarvato-mukhaḥ ||87||

sulabhaḥ suvrataḥ siddhaḥ śatru-jic chatru-tāpanaḥ |
nyagrodhodumbaro 'śvatthaś cāṇūrāndhra-niṣūdanaḥ ||88||

sahasrārciḥ sapta-jihvaḥ saptaidhāḥ sapta-vāhanaḥ |
amūrtir anagho 'cintyo bhaya-kṛd bhaya-nāśanaḥ ||89||

aṇur bṛhat kṛśaḥ sthūlo guṇa-bhṛn nirguṇo mahān |
adhṛtaḥ sva-dhṛtaḥ svāsyaḥ prāg-vaṁśo vaṁśa-vardhanaḥ ||90||

bhāra-bhṛt kathito yogī yogīśaḥ sarva-kāma-daḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyu-vāhanaḥ ||91||

dhanur-dharo dhanur-vedo daṇḍo damayitā damaḥ |
aparājitaḥ sarva-saho niyantā 'niyamo 'yamaḥ ||92||

sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ |
abhiprāyaḥ priyārho 'rhaḥ priya-kṛt prīti-vardhanaḥ ||93||

vihāyasa-gatir jyotiḥ surucir huta-bhug vibhuḥ |
ravir virocanaḥ sūryaḥ savitā ravi-locanaḥ ||94||

ananto huta-bhug bhoktā sukha-do naika-jo 'gra-jaḥ |
anirviṇṇaḥ sadā-marṣī lokādhiṣṭhānam adbhutaḥ ||95||

sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ (900) |
svasti-daḥ svasti-kṛt svasti svasti-bhuk svasti-dakṣiṇaḥ ||96||

araudraḥ kuṇḍalī cakrī vikramy ūrjita-śāsanaḥ |
śabdātigaḥ śabda-sahaḥ śiśiraḥ śarvarī-karaḥ ||97||

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁ varaḥ |
vidvattamo vīta-bhayaḥ puṇya-śravaṇa-kīrtaṇaḥ ||98||

uttāraṇo duṣkṛti-hā puṇyo duḥsvapna-nāśanaḥ |
vīra-hā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ||99||

ananta-rūpo 'nanta-śrīr jita-manyur bhayāpahaḥ |
catur-aśro gabhīrātmā vidiśo vyādiśo diśaḥ ||100||

anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano jana-janmādir bhīmo bhīma-parākramaḥ ||101||

ādhāra-nilayo 'dhātā puṣpa-hāsaḥ prajāgaraḥ |
ūrdhva-gaḥ sat-pathācāraḥ prāṇa-daḥ praṇavaḥ paṇaḥ ||102||

pramāṇaṁ prāṇa-nilayaḥ prāṇa-bhṛt prāṇa-jīvanaḥ |
tattvaṁ tattva-vid ekātmā janma-mṛtyu-jarātigaḥ ||103||

bhūr-bhuvaḥ-svas-tarus tāraḥ savitā prapitāmahaḥ |
yajño yajña-patir yajvā yajñāṅgo yajña-vāhanaḥ ||104||

yajña-bhṛd yajña-kṛd yajñī yajña-bhug yajña-sādhanaḥ |
yajñānta-kṛd yajña-guhyam annam annādaḥ eva ca ||105||

ātma-yoniḥ svayaṁ-jāto vaikhānaḥ sāma-gāyanaḥ |
devakī-nandanaḥ sraṣṭā kṣitīśaḥ pāpa-nāśanaḥ ||106||

śaṅkha-bhṛn nandakī cakrī śārṅga-dhanvā gadā-dharaḥ |
rathāṅga-pāṇir akṣobhyaḥ sarva-praharaṇāyudhaḥ (1000) ||107||

sarva-praharaṇāyudha oṁ nama iti |

vana-mālī gadī śārṅgī  śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇo viṣṇur vāsu-devo 'bhirakṣatu ||108||

śrī-vāsudevo 'bhirakśatv oṁ nama iti |

Variant Readings:

  1: oṁ viśvasmai namaḥ, hariḥ om
 12: samātmā saṁmitaḥ, samātmā'saṁmitaḥ
 43: virajo, virato (in Śaṅkara’s Bhāṣya)
 65: śrīmām̐l loka-trayāśrayaḥ, śrīmān loka-trayāśrayaḥ
 87: amṛtāṁśo, amṛtāśo (in Śaṅkara’s Bhāṣya)
 96: avyayaḥ, apyayaḥ (in Śaṅkara’s Bhāṣya)
108:  Additional verse found in some south Indian editions


CONCLUSION - PART 1 (Phala-Śruti)   


bhīṣma uvāca –

itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānām aśeṣeṇa prakīrtitam ||1||

ya idaṁ śṛṇuyān nityaṁ yaś cāpi parikīrtayet |
nāśubhaṁ prāpnuyāt kiñcit so 'mutreha ca mānavaḥ ||2||

vedānta-go brāhmaṇaḥ syāt kṣatriyo vijayī bhavet |
vaiśyo dhana-samṛddhaḥ syāc chūdraḥ sukham avāpnuyāt ||3||

dharmārthī prāpnuyād dharmam arthārtī cārtham āpnuyāt |
kāmān avāpnuyāt kāmī prajārthī prāpnuyāt prajām ||4||

bhaktimān yaḥ sadotthāya śucis tad-gata-mānasaḥ |
sahasraṁ vāsudevasya nāmnām etat prakīrtayet ||5||

yaśaḥ prāpnoti vipulaṁ jñāti-prādhānyam eva ca |
acalāṁ śriyam āpnoti śreyaḥ prāpnoty anuttamam ||6||

na bhayaṁ kvacid āpnoti vīryaṁ tejaś ca vindati |
bhavaty arogo dyutimān bala-rūpa-guṇānvitaḥ ||7||

rogārto mucyate rogād baddho mucyeta bandhanāt |
bhayān mucyeta bhītas tu mucyetāpanna āpadaḥ ||8||

durgāṇy atitaraty āśu puruṣaḥ puruṣottamam |
stuvan nāma-sahasreṇa nityaṁ bhakti-samanvitaḥ ||9||

vāsudevāśrayo martyo vāsudeva-parāyaṇaḥ |
sarva-pāpa-viśuddhātmā yāti brahma sanātanam ||10||

na vāsudeva-bhaktānām aśubhaṁ vidyate kvacit |
janma-mṛtyu-jarā-vyādhi-bhayaṁ naivopajāyate ||11||

imaṁ stavam adhīyānaḥ śraddhā-bhakti-samanvitaḥ |
yujyetātma-sukha-kṣānti-śrī-dhṛti-smṛti-kīrtibhiḥ ||12||

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ |
bhavanti kṛta-puṇyānāṁ bhaktānāṁ puruṣottame ||13||

dyauḥ sa-candrārka-nakṣatrā khaṁ diśo bhūr mahoda-dhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ ||14||

sa-surāsura-gandharvaṁ sa-yakṣoraga-rākṣasam |
jagad vaśe vartatedaṁ kṛṣṇasya sa-carācaram ||15||

indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhṛtiḥ |
vāsudevātmakāny āhuḥ kṣetraṁ kṣetra-jña eva ca ||16||

sarvāgamānām ācāraḥ prathamaṁ parikalpate |
ācāra-prabhavo dharmo dharmasya prabhur acyutaḥ ||17||

ṛṣayaḥ pitaro devā mahā-bhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cedaṁ jagan nārāyaṇodbhavam ||18||

yogo jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca |
vedāḥ śāstrāṇi vijñānam etat sarvaṁ janārdanāt ||19||

eko viśṇur mahad bhūtaṁ pṛthag-bhūtāny anekaśaḥ |
trīm̐l-lokān vyāpya bhūtātmā bhuṅkte viśva-bhug avyayaḥ ||20||

imaṁ stavaṁ bhagavato viṣṇor vyāsena kīrtitam |
paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṁ sukhāni ca ||21||

viśveśvaram ajaṁ devaṁ jagataḥ prabhum avyayam |
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam ||22||

na te yānti parābhavam oṁ nama iti |

Variant Readings:

 1: bhīṣma uvāca, (not found here but in Introduction - Part 2)
 4: prāpnuyāt, cāpnuyāt
22: prabhum avyayam, prabhavāpyayam


CONCLUSION - PART 2   


arjuna uvāca –

padma-patra-viśālākṣa padma-nābha surottama |
bhaktānām anuraktānāṁ trātā bhava janārdana ||1||

śrī-bhagavān uvāca –

yo māṁ nāma-sahasreṇa stotum icchati pāṇḍava |
so 'ham ekena ślokena stuta eva na saṁśayaḥ ||2||

stuta eva na saṁśaya oṁ nama iti |

vyāsa uvāca –

vāsanād vāsu-devasya vāsitaṁ bhuvana-trayam |
sarva-bhūta-nivāso 'si vāsu-deva namo 'stu te ||3||

śrī-vāsudeva namo 'stu ta oṁ nama iti |

pārvaty uvāca –

kenopāyena laghunā viṣṇor nāma-sahasrakam |
paṭhyate paṇḍitair nityaṁ śrotum icchāmy ahaṁ prabho ||4||

īśvara uvāca –

śrī-rāma rāma rāmeti rame rāme mano-rame |
sahasra-nāma-tat-tulyaṁ rāma-nāma varānane ||5|

rāma-nāma varānana oṁ nama iti |

brahmovāca –

namo 'stv anantāya sahasra-mūrtaye sahasra-pādākṣi-śiroru-bāhave |
sahasra-nāmne puruṣāya śāśvate sahasra-koṭī-yuga-dhāriṇe namaḥ ||6||

sahasra-koṭī-yuga-dhāriṇe nama oṁ nama iti |

sañjaya uvāca –

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ |
tatra śrīr vijayo bhūtir dhruvā nītir matir mama ||7||

śrī-bhagavān uvāca –

ananyāś cintayanto māṁ ye janāḥ paryupāsate |
teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham ||8||

paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām |
dharma-saṁsthāpanārthāya saṁbhavāmi yuge yuge ||9||

ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ |
saṁkīrtya nārāyaṇa-śabda-mātraṁ vimukta-duḥkhāḥ sukhino bhavantu ||10||

om

Variant Readings:

 5: rāma-nāma varānana oṁ, śrī-rāma-nāma varānana oṁ
 6: -dhāriṇe nama oṁ nama iti, -dhāriṇa oṁ nama iti
 7: yogeśvaraḥ, yogīśvaraḥ
10: bhavantu, bhavanti


CONCLUSION - PART 3

kāyena vācā manasendriyair vā buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yad-yat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi ||

iti śrī-mahābhārate śata-sahasrikāyāṁ saṁhitāyāṁ vaiyāsikyām ānuśāsanika-parvaṇi śrī-bhīṣma-yudhiṣṭhira-saṁvade śrī-viṣṇu-sahasranāma-stotraṁ saṁpūrṇam ||


CONCLUSION - PART 4

om

svasti prajābhyaḥ paripālayantāṁ nyāyena mārgeṇa mahīṁ mahīśāḥ |
go-brāhmaṇebhyaḥ śubham astu nityaṁ lokāḥ samastāḥ sukhino bhavantu ||1||

kāle varṣatu parjanyaḥ pṛthivī sasya-śālinī |
loko 'yaṁ kṣobha-rahito brāhmaṇāḥ santu nirbhayāḥ ||2||

aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ |
adhanāḥ sa-dhanāḥ santu jīvantu śaradaḥ śatam ||3||

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaścid duḥkha-bhāg bhavet ||4||

om

Variant Readings:

1: mahīśāḥ, mahendrāḥ
2: -rahito brāhmaṇāḥ, -rahitaḥ saj-janāḥ
2: sasya-śālinī , śasya-śālinī


NOTES:

1. The Viṣṇusahasranāma is found in the Mahābhārata (Anuśāna Parva, chapter 135 in the critical edition). This text corresponds to  Introduction Part 2; Thousand names of Viṣṇu; Conclusion Part 1 (Phala-Śruti).    

2. The Sanskrit texts of Introduction Part 1 and 3-5 and Conclusion Part 2  are additional texts found in some south Indian editions of Viṣṇu Sahasranāma.

3. The four verses in "Conclusion Part 4 (common prayers)" have been added by Maharishi Paṇḍits at the end of their recitation.

4. English translations:

   - http://www.ibiblio.org/sripedia/ebooks/ramachander/index.html

   - Ganguli translation of Mahābhārata (Anuśāsana Parva, Chapter 149)
      http://www.sacred-texts.com/hin/m13/m13b114.htm

5. German translations:

   - http://www.jyotish.de/V1000N_SD_komplett.pdf   (Michael Stibane)
   - http://www.mathapitha.de/de/page10.htm

6. Devanāgarī:

 -  http://sanskritdocuments.org/doc_vishhnu/vsahasranew.itx   (ITRANS)
 -  http://sa.wikisource.org/wiki/विष्णुसहस्रनामस्तोत्रम्‌    (Unicode)
 -  http://sanskrit.safire.com/pdf/VISHNU2.PDF
    (= Introduction Part 1 and 4-5; Thousand Names; Conclusion Part 1-2 and 4)
 -  http://is1.mum.edu/vedicreserve//Stotra/vishnu_sahasranama_stotram.pdf
 -  http://is1.mum.edu/vedicreserve//mahabharata/mahabharata13_anushasana.pdf
   (Chapter 135; pp. 434-444)

7. Devanāgarī with Transliteration:

 -  http://www.swami-krishnananda.org/vishnu/vishnu_invo.html
 -  http://www.sanskrit.safire.com/pdf/VISHNU_TRANS.PDF
    (= Introduction Part 1 and 4-5; Thousand Names; Conclusion Part 1-2 and 4)

8. For the padapāṭha of the 1000 names see:
 -  http://detlef108.blogspot.de/2013/05/visnu-sahasranama-padapatha.html

Freitag, 17. Mai 2013

Viṣṇu-Sahasranāma-Padapāṭha

viśvam viṣṇuḥ vaṣaṭ-kāraḥ bhūta-bhavya-bhavat-prabhuḥ |
bhūta-kṛt bhūta-bhṛt bhāvaḥ bhūtātmā bhūta-bhāvanaḥ ||1||
pūtātmā paramātmā ca muktānāṁ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetra-jñaḥ akṣaraḥ eva ca ||2||
yogaḥ yoga-vidāṁ netā pradhāna-puruṣeśvaraḥ |
nārasiṁha-vapuḥ śrīmān keśavaḥ puruṣottamaḥ ||3||
sarvaḥ śarvaḥ śivaḥ sthāṇuḥ bhūtādiḥ nidhiḥ avyayaḥ |
saṁbhavaḥ bhāvanaḥ bhartā prabhavaḥ prabhuḥ īśvaraḥ ||4||
svayaṁ-bhūḥ śaṁbhuḥ ādityaḥ puṣkarākṣaḥ mahā-svanaḥ |
anādi-nidhanaḥ dhātā vidhātā dhātuḥ uttamaḥ ||5||
aprameyaḥ hṛṣīkeśaḥ padma-nābhaḥ amara-prabhuḥ |
viśva-karmā manuḥ tvaṣṭā sthaviṣṭhaḥ sthaviraḥ dhruvaḥ ||6||
agrāhyaḥ śāśvataḥ kṛṣṇaḥ lohitākṣaḥ pratardanaḥ |
prabhūtaḥ tri-kakub-dhāma pavitram maṅgalam param ||7||
īśānaḥ prāṇa-daḥ prāṇaḥ jyeṣṭhaḥ śreṣṭhaḥ prajā-patiḥ |
hiraṇya-garbhaḥ bhū-garbhaḥ mādhavaḥ madhu-sūdanaḥ ||8||
īśvaraḥ vikramī dhanvī medhāvī vikramaḥ kramaḥ |

anuttamaḥ durādharṣaḥ kṛta-jñaḥ kṛtiḥ ātmavān ||9||
sureśaḥ śaraṇam śarma viśva-retāḥ prajā-bhavaḥ |
ahaḥ saṁvatsaraḥ vyālaḥ pratyayaḥ sarva-darśanaḥ ||10||
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiḥ acyutaḥ |
vṛṣā-kapiḥ ameyātmā sarva-yoga-viniḥsṛtaḥ ||11||
vasuḥ vasu-manāḥ satyaḥ samātmā saṁmitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣaḥ vṛṣa-karmā vṛṣākṛtiḥ ||12||
rudraḥ bahu-śirāḥ babhruḥ viśva-yoniḥ śuci-śravāḥ |
amṛtaḥ śāśvata-sthāṇuḥ varārohaḥ mahā-tapāḥ ||13||
sarva-gaḥ sarvavid-bhānuḥ viṣvak-senaḥ janārdanaḥ |
vedaḥ veda-vit avyaṅgaḥ vedāṅgaḥ veda-vit kaviḥ ||14||
lokādhyakṣaḥ surādhyakṣaḥ dharmādhyakṣaḥ kṛtākṛtaḥ |
catur-ātmā catur-vyūhaḥ catur-daṁṣṭraḥ catur-bhujaḥ ||15||
bhrājiṣṇuḥ bhojanam bhoktā sahiṣṇuḥ jagad-ādi-jaḥ |
anaghaḥ vijayaḥ jetā viśva-yoniḥ punar-vasuḥ ||16||
upendraḥ vāmanaḥ prāṁśuḥ amoghaḥ śuciḥ ūrjitaḥ |
atīndraḥ saṁgrahaḥ sargaḥ dhṛtātmā niyamaḥ yamaḥ ||17||
vedyaḥ vaidyaḥ sadā-yogī vīra-hā mādhavaḥ madhuḥ |
atīndriyaḥ mahā-māyaḥ mahotsāhaḥ mahā-balaḥ ||18||
mahā-buddhiḥ mahā-vīryaḥ mahā-śaktiḥ mahā-dyutiḥ |
anirdeśya-vapuḥ śrīmān ameyātmā mahādri-dhṛk ||19||
maheṣv-āsaḥ mahī-bhartā śrī-nivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānandaḥ govindaḥ go-vidāṁ patiḥ ||20||
marīciḥ damanaḥ haṁsaḥ suparṇaḥ bhujagottamaḥ |
hiraṇya-nābhaḥ sutapāḥ padma-nābhaḥ prajā-patiḥ ||21||
amṛtyuḥ sarva-dṛk siṁhaḥ sandhātā sandhimān sthiraḥ |
ajaḥ durmarṣaṇaḥ śāstā viśrutātmā surāri-hā ||22||
guruḥ gurutamaḥ dhāma satyaḥ satya-parākramaḥ |
nimiṣaḥ animiṣaḥ sragvī vācas-patiḥ udāra-dhīḥ ||23||
agra-ṇīḥ grāma-ṇīḥ śrīmān nyāyaḥ netā samīraṇaḥ |
sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasra-pāt ||24||
āvartanaḥ nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ |
ahaḥ-saṁvartakaḥ vahniḥ anilaḥ dharaṇī-dharaḥ ||25||
suprasādaḥ prasannātmā viśva-dhṛk viśva-bhuk vibhuḥ |
sat-kartā sat-kṛtaḥ sādhuḥ jahnuḥ nārāyaṇaḥ naraḥ ||26||
asaṁkhyeyaḥ aprameyātmā viśiṣṭaḥ śiṣṭa-kṛt śuciḥ |
siddhārthaḥ siddha-saṁkalpaḥ siddhi-daḥ siddhi-sādhanaḥ ||27||
vṛṣāhī vṛṣabhaḥ viṣṇuḥ vṛṣa-parvā vṛṣodaraḥ |
vardhanaḥ vardhamānaḥ ca viviktaḥ śruti-sāgaraḥ ||28||
subhujaḥ durdharaḥ vāgmī mahendraḥ vasu-daḥ vasuḥ |
naika-rūpaḥ bṛhad-rūpaḥ śipi-viṣṭaḥ prakāśanaḥ ||29||
ojas-tejo-dyuti-dharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaraḥ mantraḥ candrāṁśuḥ bhāskara-dyutiḥ ||30||
amṛtāṁśūdbhavaḥ bhānuḥ śaśa-binduḥ sureśvaraḥ |
auṣadham jagataḥ setuḥ satya-dharma-parākramaḥ ||31||
bhūta-bhavya-bhavan-nāthaḥ pavanaḥ pāvanaḥ analaḥ |
kāma-hā kāma-kṛt kāntaḥ kāmaḥ kāma-pradaḥ prabhuḥ ||32||
yugādi-kṛt yugāvartaḥ naika-māyaḥ mahāśanaḥ |
adṛśyaḥ vyakta-rūpaḥ ca sahasra-jit ananta-jit ||33||
iṣṭaḥ aviśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣaḥ vṛṣaḥ |
krodha-hā krodha-kṛt-kartā viśva-bāhuḥ mahī-dharaḥ ||34||
acyutaḥ prathitaḥ prāṇaḥ prāṇa-daḥ vāsavānujaḥ |
apāṁ nidhiḥ adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ ||35||
skandaḥ skanda-dharaḥ dhuryaḥ vara-daḥ vāyu-vāhanaḥ |
vāsudevaḥ bṛhad-bhānuḥ ādi-devaḥ puran-daraḥ ||36||
aśokaḥ tāraṇaḥ tāraḥ śūraḥ śauriḥ janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padma-nibhekṣanaḥ ||37||
padma-nābhaḥ aravindākṣaḥ padma-garbhaḥ śarīra-bhṛt |
maharddhiḥ ṛddhaḥ vṛddhātmā mahākṣaḥ garuḍa-dhvajaḥ ||38||
atulaḥ śarabhaḥ bhīmaḥ sama-yajñaḥ havir-hariḥ |
sarva-lakṣaṇa-lakṣaṇyaḥ lakṣmīvān samitiñ-jayaḥ ||39||
vikṣaraḥ rohitaḥ mārgaḥ hetuḥ dāmodaraḥ sahaḥ |
mahī-dharaḥ mahā-bhāgaḥ vegavān amitāśanaḥ ||40||
udbhavaḥ kṣobhaṇaḥ devaḥ śrī-garbhaḥ parameśvaraḥ |
karaṇam kāraṇam kartā vikartā gahanaḥ guhaḥ ||41||
vyavasāyaḥ vyavasthānaḥ saṁsthānaḥ sthāna-daḥ dhruvaḥ |
pararddhiḥ parama-spaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ||42||
rāmaḥ virāmaḥ virataḥ mārgaḥ neyaḥ nayaḥ anayaḥ |
viraḥ śaktimatāṁ śreṣṭhaḥ dharmaḥ dharma-vid-uttamaḥ ||43||
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇa-daḥ praṇavaḥ pṛthuḥ |
hiraṇya-garbhaḥ śatru-ghnaḥ vyāptaḥ vāyuḥ adhokṣa-jaḥ ||44||
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaraḥ dakṣaḥ viśrāmaḥ viśva-dakṣiṇaḥ ||45||
vistāraḥ sthāvara-sthāṇuḥ pramāṇam bījam avyayam |
arthaḥ anarthaḥ mahā-kośaḥ mahā-bhogaḥ mahā-dhanaḥ ||46||
anirviṇṇaḥ sthaviṣṭhaḥ abhūḥ dharma-yūpaḥ mahā-makhaḥ |
nakṣatra-nemiḥ nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ ||47||
yajñaḥ ijyaḥ mahejyaḥ ca kratuḥ satram satāṁ gatiḥ |
sarva-darśī vimuktātmā sarva-jñaḥ jñānam uttamam ||48||
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukha-daḥ suhṛt |
mano-haraḥ jita-krodhaḥ vīra-bāhuḥ vidāraṇaḥ ||49||
svāpanaḥ sva-vaśaḥ vyāpī naikātmā naika-karma-kṛt |
vatsaraḥ vatsalaḥ vatsī ratna-garbhaḥ dhaneśvaraḥ ||50||
dharma-gup dharma-kṛt dharmī sat asat kṣaram akṣaram |
avijñātā sahasrāṁśuḥ vidhātā kṛta-lakṣaṇaḥ ||51||
gabhasti-nemiḥ sattva-sthaḥ siṁhaḥ bhūta-maheśvaraḥ |
ādi-devaḥ mahā-devaḥ deveśaḥ devabhṛd-guruḥ ||52||
uttaraḥ go-patiḥ goptā jñāna-gamyaḥ purātanaḥ |
śarīra-bhūta-bhṛt bhoktā kapīndraḥ bhūri-dakṣanaḥ ||53||
soma-paḥ amṛta-paḥ somaḥ puru-jit puru-sattamaḥ |
vinayaḥ jayaḥ satya-saṁdhaḥ dāśārhaḥ sāttvatāṁ patiḥ ||54||
jīvaḥ vinayitā-sākṣī mukundaḥ amita-vikramaḥ |
ambho-nidhiḥ anantātmā mahoda-dhi-śayaḥ antakaḥ ||55||
ajaḥ mahārhaḥ svābhāvyaḥ jitāmitraḥ pramodanaḥ |
ānandaḥ nandanaḥ nandaḥ satya-dharmā tri-vikramaḥ ||56||
maharṣiḥ kapilācāryaḥ kṛta-jñaḥ medinī-patiḥ |
tri-padaḥ tri-daśādhyakṣaḥ mahā-śṛṅgaḥ kṛtānta-kṛt ||57||
mahā-varāhaḥ govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyaḥ gabhīraḥ gahanaḥ guptaḥ cakra-gadā-dharaḥ ||58||
vedhāḥ svāṅgaḥ ajitaḥ kṛṣṇaḥ dṛḍhaḥ saṁkarṣaṇaḥ acyutaḥ |
varuṇaḥ vāruṇaḥ vṛkṣaḥ puṣkarākṣaḥ mahā-manāḥ ||59||
bhagavān bhaga-hā ānandī vana-mālī halāyudhaḥ |
ādityaḥ jyotir-ādityaḥ sahiṣṇuḥ gati-sattamaḥ ||60||
sudhanvā khaṇḍa-paraśuḥ dāruṇaḥ draviṇa-pradaḥ |
divaḥ-spṛk sarva-dṛg-vyāsaḥ vācas-patiḥ ayonijaḥ ||61||
tri-sāmā sāma-gaḥ sāma nirvāṇam bheṣajam bhiṣak |
saṁnyāsa-kṛt śamaḥ śāntaḥ niṣṭhā śāntiḥ parāyaṇam ||62||
śubhāṅgaḥ śānti-daḥ sraṣṭā kumudaḥ kuvale-śayaḥ |
go-hitaḥ go-patiḥ goptā vṛṣabhākṣaḥ vṛṣa-priyaḥ ||63||
anivartī nivṛttātmā saṁkṣeptā kṣema-kṛt śivaḥ |
śrīvatsa-vakṣāḥ śrī-vāsaḥ śrī-patiḥ śrīmatāṁ varaḥ ||64||
śrī-daḥ śrīśaḥ śrī-nivāsaḥ śrī-nidhiḥ śrī-vibhāvanaḥ |
śrī-dharaḥ śrī-karaḥ śreyaḥ śrīmān loka-trayāśrayaḥ ||65||
sv-akṣaḥ sv-aṅgaḥ śatānandaḥ nandiḥ jyotir-gaṇeśvaraḥ |
vijitātmā avidheyātmā sat-kīrtiḥ chinna-saṁśayaḥ ||66||
udīrṇaḥ sarvataś-cakṣuḥ anīśaḥ śāśvata-sthiraḥ |
bhū-śayaḥ bhūṣaṇaḥ bhūtiḥ viśokaḥ śoka-nāśanaḥ ||67||
arciṣmān arcitaḥ kumbhaḥ viśuddhātmā viśodhanaḥ |
aniruddhaḥ apratirathaḥ pradyumnaḥ amita-vikramaḥ ||68||
kālanemi-nihā vīraḥ śauriḥ śūra-janeśvaraḥ |
tri-lokātmā tri-lokeśaḥ keśavaḥ keśi-hā hariḥ ||69||
kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśya-vapuḥ viṣṇuḥ vīraḥ anantaḥ dhanaṁ-jayaḥ ||70||
brahmaṇyaḥ brahma-kṛt brahmā brahma brahma-vivardhanaḥ |
brahma-vit brāhmaṇaḥ brahmī brahma-jñaḥ brāhmaṇa-priyaḥ ||71||
mahā-kramaḥ mahā-karmā mahā-tejāḥ mahora-gaḥ |
mahā-kratuḥ mahā-yajvā mahā-jajñaḥ mahā-haviḥ ||72||
stavyaḥ stava-priyaḥ stotram stutiḥ stotā raṇa-priyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇya-kīrtiḥ anāmayaḥ ||73||
mano-javaḥ tīrtha-karaḥ vasu-retāḥ vasu-pradaḥ |
vasu-pradaḥ vāsudevaḥ vasuḥ vasu-manāḥ haviḥ ||74||
sad-gatiḥ sat-kṛtiḥ sattā sad-bhūtiḥ sat-parāyaṇaḥ |
śūra-senaḥ yadu-śreṣṭhaḥ san-nivāsaḥ suyāmunaḥ ||75||
bhūtāvāsaḥ vāsudevaḥ sarvāsu-nilayaḥ analaḥ |
darpa-hā darpa-daḥ dṛptaḥ durdharaḥ atha aparājitaḥ ||76||
viśva-mūrtiḥ mahā-mūrtiḥ dīpta-mūrtiḥ amūrtimān |
aneka-mūrtiḥ avyaktaḥ śata-mūrtiḥ śatānanaḥ ||77||
ekaḥ naikaḥ savaḥ kaḥ kim yat tat padam anuttamam |
loka-bandhuḥ loka-nāthaḥ mādhavaḥ bhakta-vatsalaḥ ||78||
suvarṇa-varṇaḥ hemāṅgaḥ varāṅgaḥ candanāṅgadī |
vīra-hā viṣamaḥ śūnyaḥ ghṛtāśīḥ acalaḥ calaḥ ||79||
amānī māna-daḥ mānyaḥ loka-svāmī triloka-dhṛk |
sumedhāḥ medha-jaḥ dhanyaḥ satya-medhāḥ dharā-dharaḥ ||80||
tejo-vṛṣaḥ dyuti-dharaḥ sarva-śastra-bhṛtāṁ varaḥ |
pragrahaḥ nigrahaḥ vyagraḥ naika-śṛṅgaḥ gadāgra-jaḥ ||81||
catur-mūrtiḥ catur-bāhuḥ catur-vyūhaḥ catur-gatiḥ |
catur-ātmā catur-bhāvaḥ caturveda-vit eka-pāt ||82||
samāvartaḥ anivṛttātmā durjayaḥ duratikramaḥ |
durlabhaḥ durgamaḥ durgaḥ durāvāsaḥ durāri-hā ||83||
śubhāṅgaḥ loka-sāraṅgaḥ sutantuḥ tantu-vardhanaḥ |
indra-karmā mahā-karmā kṛta-karmā kṛtāgamaḥ ||84||
udbhavaḥ sundaraḥ sundaḥ ratna-nābhaḥ sulocanaḥ |
arkaḥ vāja-sanaḥ śṛṅgī jayantaḥ sarvavij-jayī ||85||
suvarṇa-binduḥ akṣobhyaḥ sarvavāg-īśvareśvaraḥ |
mahā-hradaḥ mahā-gartaḥ mahā-bhūtaḥ mahā-nidhiḥ ||86||
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanaḥ anilaḥ |
amṛtāśaḥ amṛta-vapuḥ sarva-jñaḥ sarvato-mukhaḥ ||87||
sulabhaḥ suvrataḥ siddhaḥ śatru-jit śatru-tāpanaḥ |
nyagrodhaḥ udumbaraḥ aśvatthaḥ cāṇūrāndhra-niṣūdanaḥ ||88||
sahasrārciḥ sapta-jihvaḥ saptaidhāḥ sapta-vāhanaḥ |
amūrtiḥ anaghaḥ acintyaḥ bhaya-kṛt bhaya-nāśanaḥ ||89||
aṇuḥ bṛhat kṛśaḥ sthūlaḥ guṇa-bhṛt nirguṇaḥ mahān |
adhṛtaḥ sva-dhṛtaḥ svāsyaḥ prāg-vaṁśaḥ vaṁśa-vardhanaḥ ||90||
bhāra-bhṛt kathitaḥ yogī yogīśaḥ sarva-kāma-daḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇaḥ vāyu-vāhanaḥ ||91||
dhanur-dharaḥ dhanur-vedaḥ daṇḍaḥ damayitā damaḥ |
aparājitaḥ sarva-sahaḥ niyantā aniyamaḥ ayamaḥ ||92||
sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ |
abhiprāyaḥ priyārhaḥ arhaḥ priya-kṛt prīti-vardhanaḥ ||93||
vihāyasa-gatiḥ jyotiḥ suruciḥ huta-bhuk vibhuḥ |
raviḥ virocanaḥ sūryaḥ savitā ravi-locanaḥ ||94||
anantaḥ huta-bhuk bhoktā sukha-daḥ naika-jaḥ agra-jaḥ |
anirviṇṇaḥ sadā-marṣī lokādhiṣṭhānam adbhutaḥ ||95||
sanāt sanātanatamaḥ kapilaḥ kapiḥ apyayaḥ |
svasti-daḥ svasti-kṛt svasti svasti-bhuk svasti-dakṣiṇaḥ ||96||
araudraḥ kuṇḍalī cakrī vikramī ūrjita-śāsanaḥ |
śabdātigaḥ śabda-sahaḥ śiśiraḥ śarvarī-karaḥ ||97||
akrūraḥ peśalaḥ dakṣaḥ dakṣiṇaḥ kṣamiṇāṁ varaḥ |
vidvattamaḥ vīta-bhayaḥ puṇya-śravaṇa-kīrtaṇaḥ ||98||
uttāraṇaḥ duṣkṛti-hā puṇyaḥ duḥsvapna-nāśanaḥ |
vīra-hā rakṣaṇaḥ santaḥ jīvanaḥ paryavasthitaḥ ||99||
ananta-rūpaḥ ananta-śrīḥ jita-manyuḥ bhayāpahaḥ |
catur-aśraḥ gabhīrātmā vidiśaḥ vyādiśaḥ diśaḥ ||100||
anādiḥ bhūḥ bhuvaḥ lakṣmīḥ suvīraḥ rucirāṅgadaḥ |
jananaḥ jana-janmādiḥ bhīmaḥ bhīma-parākramaḥ ||101||
adhāra-nilayaḥ adhātā puṣpa-hāsaḥ prajāgaraḥ |
ūrdhva-gaḥ sat-pathācāraḥ prāṇa-daḥ praṇavaḥ paṇaḥ ||102||
pramāṇam prāṇa-nilayaḥ prāṇa-bhṛt prāṇa-jīvanaḥ |
tattvam tattva-vit ekātmā janma-mṛtyu-jarātigaḥ ||103||
bhūr-bhuvas-svas-taruḥ tāraḥ savitā prapitāmahaḥ |
yajñaḥ yajña-patiḥ yajvā yajñāṅgaḥ yajña-vāhanaḥ ||104||
yajña-bhṛt yajña-kṛt yajñī yajña-bhuk yajña-sādhanaḥ |
yajñānta-kṛt yajña-guhyam annam annādaḥ eva ca ||105||
ātma-yoniḥ svayaṁ-jātaḥ vaikhānaḥ sāma-gāyanaḥ |
devakī-nandanaḥ sraṣṭā kṣitīśaḥ pāpa-nāśanaḥ ||106||
śaṅkha-bhṛt nandakī cakrī śārṅga-dhanvā gadā-dharaḥ |
rathāṅga-pāṇiḥ akṣobhyaḥ sarva-praharaṇāyudhaḥ ||107||


Variant Readings:

 12: saṁmitaḥ, asaṁmitaḥ
 43:
virataḥ (in Śaṅkara’s Bhāṣya), virajaḥ
 87: amṛtāśaḥ (in Śaṅkara’s Bhāṣya), amṛtāṁśaḥ
 96:
apyayaḥ (in Śaṅkara’s Bhāṣya), avyayaḥ 

Notes:

1. The sandhi-s between the members of a compound have not been dissolved (bhūtātmā instead of bhūta-ātmā; jyotir-ādityaḥ instead of jyoti-ādityaḥ etc.)

2. The Viṣṇusahasranāma is found in the Mahābhārata (Anuśāna Parva, chapter 135 in the critical edition).

3. For the complete stotra see: 
 http://detlef108.blogspot.de/2013/05/sri-visnu-sahasranama-stotram.html