Mittwoch, 29. April 2020

Pragṛhya compounds in the Ṛgveda-Padapāṭha

Pragṛhya compounds with final ī in the RV-Padapāṭha (60)

abhijighrantī ity abhi-jighrantī, ācarantī ity ā-carantī, ātujī ity ā-tujī, āyajī ity ā-yajī, itaūtī itītaḥ-ūtī, irāvatī itīrā-vatī, ṛtayinī ityṛta-yinī, ṛtavarī ityṛta-varī, gopatī iti go-patī, ghṛtayonī iti ghṛta-yonī, ghṛtavatī iti ghṛta-vatī, ghṛtāsutī iti ghṛta-āsutī, citrarātī iti citra-rātī, tigmahetī iti tigma-hetī, daṁpatī iti dam-patī, dīdyagnī iti dīdi-agnī, dravatpāṇī iti dravat-pāṇī, dhārayatkavī iti dhārayat-kavī, dhārayatkṣitī iti dhārayat-kṣitī, dhenumatī iti dhenu-matī, nṛpatī iti nṛ-patī, pathirakṣī iti pathi-rakṣī, puraṁdhī iti puram-dhī, pūrvajāvarī iti pūrva-jāvarī, prabhūtī iti pra-bhūtī, madapatī iti mada-patī, yuyujānasaptī iti yuyujāna-saptī, rudravartanī iti rudra-vartanī, vasudhitī iti vasu-dhitī, vasumatī iti vasu-matī, vicarantī iti vi-carantī, vicarṣaṇī iti vi-carṣaṇī, vīḻupāṇī iti vīḻu-pāṇī, vivavrī iti vi-vavrī, viśvagūrtī iti viśva-gūrtī, visphurantī iti vi-sphurantī, śaṁtātī iti śam-tātī, śacīpatī iti śacī-patī, saṁcarantī iti sam-carantī, saṁdadī iti sam-dadī, saṁyatī iti sam-yatī, saṁvayantī iti sam-vayantī, satpatī iti sat-patī, sadhastutī iti sadha-stutī, sapatnī iti sa-patnī, samīcī iti sam-īcī, sayonī iti sa-yonī, sarpirāsutī iti sarpiḥ-āsutī, sahūtī iti sa-hūtī, sindhupatī iti sindhu-patī, sujanmanī iti su-janmanī, supatnī iti su-patnī, supāṇī iti su-pāṇī, supratūrtī iti su-pratūrtī, suyavasinī iti su-yavasinī, smaddiṣṭī iti smat-diṣṭī, svadhāvarī iti svadhā-varī, svarpatī iti svaḥ-patī, svāpī iti su-āpī, hiraṇyavartanī iti hiraṇya-vartanī (60)

Pragṛhya compounds with final ū in the RV-Padapāṭha (31)

adbhutakratū ity adbhuta-kratū, adhrigū ity adhri-gū, asmayū ity asma-yū, asmṛtadhrū ity asmṛta-dhrū, ṛtapsū ity ṛta-psū, kṛtadvasū iti kṛtat-vasū, ghṛtasnū iti ghṛta-snū, jīradānū iti jīra-dānū, duratyetū iti duḥ-atyetū, punarvasū iti punaḥ-vasū, purubhū iti puru-bhū, purumantū iti puru-mantū, puruvasū iti puru-vasū, pūtabandhū iti pūta-bandhū, pratadvasū iti pratat-vasū, mahāvasū iti mahā-vasū, vājinīvasū iti vājinī-vasū, vajrabāhū iti vajra-bāhū, vṛdhasnū iti vṛdha-snū, vṛṣaṇvasū iti vṛṣaṇ-vasū, śacīvasū iti śacī-vasū, śatakratū iti śata-kratū, śaṁbhū iti śam-bhū, sabandhū iti sa-bandhū, samānabandhū iti samāna-bandhū, sakratū iti sa-kratū, sukratū iti su-kratū, sudānū iti su-dānū, suyavasyū iti su-yavasyū, sṛpradānū iti sṛpra-dānū, smadabhīśū iti smat-abhīśū (31)

Pragṛhya compounds with final e in the RV-Padapāṭha (60)

abhistute ity abhi-stute, abhīvṛte ity abhi-vṛte, ādadāthe ity ā-dadāthe, āmināne ity ā-mināne, āmemyāne ity ā-memyāne, indreṣite itīndra-iṣite, upastute ityupa-stute, dūreante iti dūre-ante, devaputre iti deva-putre, devaśiṣṭe iti deva-śiṣṭe, niyuvaite iti ni-yuvaite, nihite iti ni-hite, nyṛṣṭe iti ni-ṛṣṭe, parimamnāthe iti pari-mamnāthe, purohite iti puraḥ-hite, puruhūte iti puru-hūte, pūrvaje iti pūrva-je, priyatame iti priya-tame, bhūridhāre iti bhūri-dhāre, madhudughe iti madhu-dughe, madhuvrate iti madhu-vrate, vighṛte iti vi-ghṛte, vibhṛte iti vi-bhṛte, viyute iti vi-yute, virūpe iti vi-rūpe, viśvajanye iti viśva-janye, viśvaminve iti viśvam-inve, viśvavāre iti viśva-vāre, viṣurūpe iti viṣu-rūpe, visite iti vi-site, viskabhite iti vi-skabhite, vihvayete iti vi-hvayete, śucivrate iti śuci-vrate, saṁgacchamāne iti sam-gacchamāne, saṁtasthāne iti sam-tasthāne, saṁrarāṇe iti sam-rarāṇe, saṁrihāṇe iti sam-rihāṇe, saṁvidāne iti sam-vidāne, sadhasthe iti sadha-sthe, sanīḻe iti sa-nīḻe, sabardughe iti sabaḥ-dughe, samante iti sam-ante, samārāṇe iti sam-ārāṇe, samīcīne iti sam-īcīne, samṛte iti sam-ṛte, savrate iti sa-vrate, sudine iti su-dine, sudughe iti su-dughe, sudoghe iti su-doghe, sudhṛṣṭame iti su-dhṛṣṭame, supratīke iti su-pratīke , subhage iti su-bhage, sumite iti su-mite, sumeke iti su-meke, surukme iti su-rukme, suśilpe iti su-śilpe, susumne iti su-sumne, susthāne iti su-sthāne, svarthe iti su-arthe, svāsasthe iti su-āsasthe (60)

Pragṛhya compounds with final o in the RV-Padapāṭha (43)

adrisāno ity adri-sāno, adhrigo ity adhri-go, aviharyatakrato ity aviharyata-krato, āghṛṇivaso ity āghṛṇi-vaso,  ṛtavaso ity ṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, saṁbhṛtakrato iti saṁbhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno (43)

Pragṛhya iva compounds in the RV-Padapāṭha (17)

akṣī ivety akṣī-iva, ārtnī ivety ārtnī-iva, upadhī ivety upadhī-iva, carmaṇī iveti carmaṇī-iva, daṁpatī iveti daṁpatī-iva, nṛpatī iveti nṛpatī-iva, pradhī iveti pradhī-iva, bṛhatī iveti bṛhatī-iva, viduṣī iveti viduṣī-iva, viśpatī iveti viśpatī-iva, saptī iveti saptī-iva, harī iveti harī-iva (12); śaṁyū iveti śaṁyū-iva (1); aśve ivety aśve-iva, pade iveti pade-iva, mene iveti mene-iva, yame iveti yame-iva (4)

Dienstag, 21. April 2020

Pragṛhya words with final o in the RV-Padapāṭha


1. Vocatives (pragṛhya in padapāṭha only before iti)

adhvaryo iti, aśatro iti, indo iti, kāro iti, kṛtno iti, gavyo iti , jiṣṇo iti, tapo iti, daśo iti, nṛto iti, dhṛṣṇo iti, pito iti, babhro iti, madho iti,  manyo iti, mṛtyo iti, yaho iti, varo iti, vaso iti, vāyo iti, viṣṇo iti, vīḻo iti, śikṣo iti, sindho iti, siṣṇo iti, sūno iti, svādo iti

adrisāno ityadri-sāno, adhrigo ityadhri-go, aviharyatakrato ityaviharyata-krato, āghṛṇivaso ityāghṛṇi-vaso,  ṛtavaso ityṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, sambhṛtakrato iti sambhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno

2. Other words with final o (combination of a, ā with particle u) (pragṛhya in padapāṭha and saṁhitā)

atho iti, apo iti, aryamo iti, aviṣṭo iti, imo iti, iho iti, uto iti, upo iti, eto iti, evo iti, eṣo iti, o iti, katho iti, keno iti, kvo iti, catto iti, co iti, janiṣṭo iti, tatro iti, draviṇo iti, no iti, pro iti, bhūyāmo iti, mo iti, yo iti, rakṣo iti, vardho iti, vido iti, sapto iti, saho iti, so iti, hanto iti

http://www.detlef108.de/RV-with-Padapatha-T-NA-UTF8.html

Sonntag, 22. März 2020

Tattvabodha

TATTVABODHAḤ

vāsudevendrayogīndraṁ natvā jñānapradaṁ gurum ।
mumukṣūṇāṁ hitārthāya tattvabodho'bhidhīyate ॥

sādhanacatuṣṭayasampannādhikāriṇāṁ mokṣasādhanabhūtaṁ
tattvavivekaprakāraṁ vakṣyāmaḥ ।

SĀDHANACATUṢṬAYAM
sādhanacatuṣṭayaṁ kim ?
nityānityavastuvivekaḥ ।
ihāmutrārthaphalabhogavirāgaḥ ।
śamādiṣaṭkasampattiḥ ।
mumukṣutvaṁ ceti ||1.0||

nityānityavastuvivekaḥ kaḥ ?
nityavastvekaṁ brahma tadvyatiriktaṁ sarvamanityam ।
ayameva nityānityavastuvivekaḥ ||1.1||

virāgaḥ kaḥ ?
ihasvargabhogeṣu icchārāhityam  ||1.2||

śamādisādhanasampattiḥ kā ?
śamo dama uparamastitikṣā śraddhā samādhānaṁ ca iti  ||1.3||

śamaḥ kaḥ ?
manonigrahaḥ ||1.3.1||

damaḥ kaḥ ?
cakṣurādibāhyendriyanigrahaḥ ||1.3.2||

uparamaḥ kaḥ ?
svadharmānuṣṭhānameva ||1.3.3||

titikṣā kā ?
śītoṣṇasukhaduḥkhādisahiṣṇutvam ||1.3.4||

śraddhā kīdṛśī ?
guruvedāntavākyādiṣu viśvāsaḥ śraddhā ||1.3.5||

samādhānaṁ kim ?
cittaikāgratā ||1.3.6||

mumukṣutvaṁ kim ?
mokṣo me bhūyād iti icchā ||1.4||

etat sādhanacatuṣṭayam ।
tatastattvavivekasyādhikāriṇo bhavanti ||1.5||

TATTVAVIVEKAḤ
tattvavivekaḥ kaḥ ?
ātmā satyaṁ tadanyat sarvaṁ mithyeti ||2.1||

ātmā kah?
sthūlasūkṣmakāraṇaśarīrādvyatiriktaḥ pañcakośātītaḥ san |
avasthātrayasākṣī | saccidānandasvarūpaḥ san |
yastiṣṭhati sa ātmā ||2.2||

ŚARĪRATRAYAM
sthūlaśarīraṁ kim ?
pañcīkṛtapañcamahābhūtaiḥ kṛtaṁ satkarmajanyam |
sukhaduḥkhādibhogāyatanaṁ śarīram |
asti jāyate vardhate vipariṇamate apakṣīyate vinaśyatīti
ṣaḍvikāravadetatsthūlaṣarīram ||3.1||

sūkṣmaśarīraṁ kim ?
apañcīkṛtapañcamahābhūtaiḥ kṛtaṁ satkarmajanyam |
sukhaduḥkhādibhogāyatanam |
pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ |
manaścaikaṁ buddhiścaikā |
evaṁ saptadaśākalābhiḥ saha yattiṣṭhati tatsūkṣmāśarīram ||3.2||

kāraṇaśarīraṁ kim ?
anirvācyānādyavidyārūpaṁ śarīradvayasya kāraṇamātraṁ
satsvarūpa ajñānaṁ nirvikalpakarūpaṁ yadasti tatkāraṇaśarīram ||3.3||

JÑĀNENDRIYĀṆI
śrotraṁ tvak cakṣuḥ rasanā ghrāṇam | iti pañca jñānendriyāṇi ||4.1||

jñānendriyadevatāḥ
śrotrasya digdevatā । tvaco vāyuḥ । cakṣuṣaḥ sūryaḥ । rasanāyā varuṇaḥ ।
ghrāṇasya aśvinau । iti jñānendriyadevatāḥ ||4.2||

jñānendriyaviṣayāḥ
śrotrasya viṣayaḥ śabdagrahaṇam । tvaco viṣayaḥ sparśagrahaṇam ।
cakṣuṣo viṣayaḥ rūpagrahaṇam । rasanāyā viṣayaḥ rasagrahaṇam ।
ghrāṇasya viṣayaḥ gandhagrahaṇam iti ||4.3||

KARMENDRIYĀṆI
vākpāṇipādapāyūpasthānīti  pañcakarmendriyāṇi ||5.1||

karmendriyadevatāḥ
vāco devatā vahniḥ । hastayorindraḥ । pādayorviṣṇuḥ ।
pāyormṛtyuḥ । upasthasya prajāpatiḥ । iti karmendriyadevatāḥ ||5.2||

karmendriyaviṣayāḥ
vāco viṣayaḥ bhāṣaṇam । pāṇyorviṣayaḥ vastugrahaṇam ।
pādayorviṣayaḥ gamanam । pāyorviṣayaḥ malatyāgaḥ ।
upasthasya viṣayaḥ ānanda iti ||5.3||

AVASTHĀTRAYAM
avasthātrayaṁ kim ?
jāgratsvapnasuṣuptyavasthāḥ ||6.0||

jāgradavasthā kā ?
śrotrādijñānendriyaiḥ śabdādiviṣayaiśca jñāyate iti yat sā jāgradavasthā ।
sthūlaśarīrābhimānī ātmā viśva ityucyate ||6.1||

svapnāvasthā keti cet ?
jāgradavasthāyāṁ yaddṛṣṭaṁ yad śrutam
tajjanitavāsanayā nidrāsamaye yaḥ prapañcaḥ pratīyate sā svapnāvasthā ।
sūkṣmaśarīrābhimānī ātmā taijasa ityucyate ||6.2||

ataḥ suṣuptyavasthā kā ?
ahaṁ kimapi na jānāmi sukhena mayā nidrā'nubhūyata iti suṣuptyavasthā ।
kāraṇaśarīrābhimānī ātmā prājña ityucyate ||6.3||

PAÑCA KOŚĀḤ
pañca kośāḥ ke ?
annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti ||7.0||

annamayaḥ kaḥ ?
annarasenaiva bhūtvā annarasenaiva vṛddhiṁ prāpya
annarūpapṛthivyāṁ yadvilīyate tadannamayaḥ kośaḥ sthūlaśarīram ||7.1||

prāṇamayaḥ kaḥ ?
prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṁ prāṇamayaḥ kośaḥ ||7.2||

manomayaḥ kośaḥ kaḥ ?
manaśca jñānendriyapañcakaṁ militvā yo bhavati  sa manomayaḥ kośaḥ ||7.3||

vijñānamayaḥ kaḥ ?
buddhijñānendriyapañcakaṁ militvā yo bhavati sa vijñānamayaḥ kośaḥ ||7.4||

ānandamayaḥ kaḥ ?
evameva kāraṇaśarīrabhūtāvidyāsthamalinasattvaṁ
priyādivṛttisahitaṁ sat ānandamayaḥ kośaḥ । etatkośapañcakam ||7.5||

ĀTMĀ
madīyaṁ śarīraṁ madīyāḥ prāṇāḥ madīyaṁ  manaśca
madīyā buddhirmadīyaṁ ajñānamiti svenaiva  jñāyate
tadyathā madīyatvena jñātaṁ kaṭakakuṇḍalagṛhādikaṁ svasmadbhinnaṁ
tathā pañcakośādikaṁ  svasmadbhinnaṁ
madīyatvena jñātamātmā na bhavati ||8.0||

ātmā tarhi kaḥ ?
saccidānandasvarūpaḥ ||8.1||

satkim ?
kālatraye'pi tiṣṭhatīti sat ||8.2||

citkim ?
jñānasvarūpaḥ ||8.3||

ānandaḥ kaḥ ?
sukhasvarūpaḥ ||8.4||

evaṁ saccidānandasvarūpaṁ svātmānaṁ  vijānīyāt ||8.5||

TATTVOTPATTIḤ
atha caturviṁśatitattvotpattiprakāraṁ vakṣyāmaḥ ||9.0||

brahmāśrayā sattvarajastamoguṇātmikā māyā asti ||9.1||

tata ākāśaḥ sambhūtaḥ । ākāśād vāyuḥ । vāyostejaḥ । tejasa āpaḥ । adbhyaḥ pṛthivī ||9.2||

jñānendriyasambhūti
eteṣāṁ pañcatattvānāṁ madhye
ākāśasya sātvikāṁśāt śrotrendriyaṁ  sambhūtam ।
vāyoḥ sātvikāṁśāt tvagindriyaṁ sambhūtam ।
agneḥ sātvikāṁśāt cakṣurindriyaṁ sambhūtam ।
jalasya sātvikāṁśāt rasanendriyaṁ sambhūtam ।
pṛthivyāḥ sātvikāṁśāt ghrāṇendriyaṁ sambhūtam ||9.3||

antaḥkaraṇasambhūti
eteṣāṁ pañcatattvānāṁ samaṣṭisātvikāṁśāt
manobuddhyahaṅkāracittāntaḥkaraṇāni sambhūtāni ||9.4||

saṅkalpavikalpātmakaṁ manaḥ । niścayātmikā buddhiḥ ।
ahaṁkartā ahaṁkāraḥ । cintanakartṛ cittam ||9.5||

antaḥkaraṇadevatāḥ
manaso devatā candramāḥ । buddherbrahmā ।
ahaṁkārasya rudraḥ । cittasya vāsudevaḥ ||9.6||

karmendriyasambhūti
eteṣāṁ pañcatattvānāṁ madhye
ākāśasya rājasāṁśāt vāgindriyaṁ sambhūtam ।
vāyoḥ rājasāṁśāt pāṇīndriyaṁ sambhūtam ।
vahne rājasāṁśāt pādendriyaṁ sambhūtam ।
jalasya rājasāṁśāt upasthendriyaṁ sambhūtam ।
pṛthivyā rājasāṁśāt gudendriyaṁ sambhūtam ||9.7||

eteṣāṁ samaṣṭirājasāṁśāt pañcaprāṇāḥ sambhūtāḥ ||9.8||

pañcatattvasambhūti
eteṣāṁ pañcatattvānāṁ tāmasāṁśāt
pañcīkṛtapañcatattvāni bhavanti ||9.9||

pañcīkaraṇaṁ katham iti cet ।
eteṣāṁ pañcamahābhūtānāṁ tāmasāṁśasvarūpam
ekamekaṁ bhūtaṁ dvidhā vibhajya ekamekamardhaṁ pṛthak
tūṣṇīṁ vyavasthāpya aparamaparamardhaṁ caturdhāṁ vibhajya
svārdhamanyeṣu ardheṣu svabhāgacatuṣṭayasaṁyojanaṁ
kāryam ।  tadā pañcīkaraṇaṁ bhavati ||9.10||

etebhyaḥ pañcīkṛtapañcamahābhūtebhyaḥ sthūlaśarīraṁ bhavati ||9.11||

evaṁ piṇḍabrahmāṇḍayoraikyaṁ sambhūtam ||9.12||

JĪVEŚVARABHEDABUDDHIḤ
sthūlaśarīrābhimānī jīvanāmakaṁ brahmapratibimbaṁ bhavati ।
sa eva jīvaḥ prakṛtyā svasmāt īśvaraṁ bhinnatvena jānāti ||10.1||

avidyopādhiḥ san ātmā jīva ityucyate ।
māyopādhiḥ san īśvara ityucyate ||10.2||

evaṁ upādhibhedāt jīveśvarabhedadṛṣṭiḥ yāvatparyantaṁ tiṣṭhati
tāvatparyantaṁ janmamaraṇādirūpasaṁsāro na nivartate ||10.3||

tasmātkāraṇānna jīveśvarayorbhedabuddhiḥ svīkāryā ||10.4||

JĪVEŚVARAIKYAM
nanu sāhaṁkārasya kiṁcijjñasya jīvasya
nirahaṁkārasya sarvajñasya īśvarasya ||11.1||

tattvamasīti mahāvākyāt kathamabhedabuddhiḥ syād
ubhayoḥ viruddhadharmākrāntatvāt । iti cenna ||11.2||

sthūlasūkṣmaśarīrābhimānī tvaṁpadavācyārthaḥ ।
upādhivinirmuktaṁ samādhidaśāsampannaṁ śuddhaṁ caitanyaṁ tvaṁpadalakṣyārthaḥ ||11.3||

evaṁ sarvajñatvādiviśiṣṭa īśvaraḥ tatpadavācyārthaḥ ।
upādhiśūnyaṁ śuddhacaitanyaṁ tatpadalakṣyārthaḥ ||11.4||

evaṁ ca jīveśvarayo caitanyarūpeṇābhede bādhakābhāvaḥ ||11.5||

JĪVANMUKTIḤ
evaṁ ca vedāntavākyaiḥ sadgurūpadeśena ca sarveṣvapi bhūteṣu
yeṣāṁ brahmabuddhirutpannā te jīvanmuktāḥ ityarthaḥ ||12.1||

nanu jīvanmuktaḥ kaḥ ?
yathā deho'haṁ puruṣo'haṁ brāhmaṇo'haṁ śūdro'hamasmīti dṛḍhaniścayas
tathā nāhaṁ brāhmaṇaḥ na śūdraḥ na puruṣaḥ
kintu asaṁgaḥ saccidānandasvarūpaḥ  prakāśarūpaḥ sarvāntaryāmī
cidākāśarūpo'smīti dṛḍhaniścayarūpo 'parokṣajñānavān jīvanmuktaḥ ||12.2||

brahmaivāhamasmītyaparokṣajñānena nikhilakarmabandhavinirmuktaḥ syāt ||12.3||

KARMĀṆI
karmāṇi katividhāni santīti cet
āgāmisañcitaprārabdhabhedena trividhāni santi ||13.1||

jñānotpattyanantaraṁ jñānidehakṛtaṁ puṇyapāparūpaṁ karma
yadasti tadāgāmītyabhidhīyate ||13.2||

sañcitaṁ karma kim ?
anantakoṭijanmanāṁ bījabhūtaṁ sat yatkarmajātaṁ pūrvārjitaṁ
tiṣṭhati tat sañcitaṁ jñeyam ||13.3||

prārabdhaṁ karma kimiti cet ।
idaṁ śarīramutpādya iha loke evaṁ sukhaduḥkhādipradaṁ
yatkarma tatprārabdhaṁ
bhogena naṣṭaṁ bhavati prārabdhakarmaṇāṁ bhogādeva kṣaya iti ||13.4||

sañcitaṁ karma brahmaivāhamiti niścayātmakajñānena naśyati ||13.5||

āgāmi karma api jñānena naśyati kiṁca āgāmi karmaṇāṁ
nalinīdalagatajalavat jñānināṁ sambandho nāsti ||13.6||

kiṁca ye jñāninaṁ stuvanti bhajanti arcayanti tānprati
jñānikṛtaṁ āgāmi puṇyaṁ gacchati ||13.7.1||

ye jñāninaṁ nindanti dviṣanti duḥkhapradānaṁ kurvanti tānprati
jñānikṛtaṁ sarvamāgāmi kriyamāṇaṁ yadavācyaṁ karma
pāpātmakaṁ tadgacchati ||13.7.2||

suhṛdaḥ puṇyakṛtaṁ durhṛdaḥ pāpakṛtyaṁ gṛhṇanti ||13.7.3||

tathā cātmavitsaṁsāraṁ tīrtvā brahmānandamihaiva prāpnoti ।
tarati śokamātmavit iti śruteḥ ||13.8.1||

tanuṁ tyajatu vā kāśyāṁ śvapacasya gṛhe'tha vā ||13.8.2||

jñānasamprāptisamaye mukto'sau vigatāśayaḥ । iti smṛteśca ||13.8.3||

iti tattvabodhaprakaraṇaṁ samāptam ||

Download PDF with translation and notes from Chinmaya International Foundation