Donnerstag, 30. März 2017

RV-Hiatus-Verbal-Dual-e

Hiatus between verbal dual “e” and a following vowel in the Ṛgveda Saṁhitā (24)


Ṛgveda Prātiśākhya 1.72 (18):

ṣaṣṭhādayaś ca dvivaco'ntabhājas trayo dīrghāḥ ||
The three long vowels, beginning with the sixth (i.e. ī, ū, e), when standing at the end of a dual, are pragṛhya.


Aṣṭādhyāyī 1.1.11:

īdūded dvivacanaṁ pragṛhyam

Hiatus āte a (3)


1.002.09a kavī no mitrāvaruṇā tuvijātā urukṣayā |
1.002.09c dakṣaṁ dadhāte apasam ||
kavī iti | naḥ | mitrāvaruṇā | tuvi-jātau | uru-kṣayā |
dakṣam | dadhāte iti | apasam ||1.002.09||

1.032.13a nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṁ ca |
1.032.13c indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||
na | asmai | vidyut | na | tanyatuḥ | sisedha | na | yām | miham | akirat | hrādunim | ca |
indraḥ | ca | yat | yuyudhāte iti | ahiḥ | ca | uta | aparībhyaḥ | magha-vā | vi | jigye ||1.032.13||

8.026.13a yo vāṁ yajñebhir āvṛto 'dhivastrā vadhūr iva |
8.026.13c saparyantā śubhe cakrāte aśvinā ||
yaḥ | vām | yajñebhiḥ | ā-vṛtaḥ | adhi-vastrā | vadhūḥ-iva |
saparyantā | śubhe | cakrāte iti | aśvinā ||8.026.13||

Hiatus āte ā (2)

1.136.03a jyotiṣmatīm aditiṁ dhārayatkṣitiṁ svarvatīm ā sacete dive-dive jāgṛvāṁsā dive-dive |
1.136.03d jyotiṣmat kṣatram āśāte ādityā dānunas patī |
1.136.03f mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ ||
jyotiṣmatīm | aditim | dhārayat-kṣitim | svaḥ-vatīm | ā | sacete iti | dive-dive | jāgṛ-vāṁsā | dive-dive |
jyotiśmat | kṣatram | āśāte iti | ādityā | dānunaḥ | patī |
mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ ||1.136.03||

7.007.05a asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā |
7.007.05c dyauś ca yam pṛthivī vāvṛdhāte ā yaṁ hotā yajati viśvavāram ||
asādi | vṛtaḥ | vahniḥ | ā-jaganvān | agniḥ | brahmā | nṛ-sadane | vi-dhartā |
dyauḥ | ca | yam | pṛthivī | vavṛdhāte iti | ā | yam | hotā | yajati | viśva-vāram ||7.007.05||

Hiatus āte i (1)


7.031.07a mahām̐ utāsi yasya te 'nu svadhāvarī sahaḥ |
7.031.07c mamnāte indra rodasī ||
mahān | uta | asi | yasya | te | anu | svadhāvarī iti svadhā-varī | sahaḥ |
mamnāte iti | indra | rodasī iti ||7.031.07||

Hiatus āte u (2)


3.031.17a anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṁhanā yajatre |
3.031.17c pari yat te mahimānaṁ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||
anu | kṛṣṇe iti | vasudhitī iti vasu-dhitī | jihāte iti | ubhe iti | sūryasya | maṁhanā | yajatre |
pari | yat | te | mahimānam | vṛjadhyai | sakhāyaḥ | indra | kāmyāḥ | ṛjipyāḥ ||3.031.17||

8.029.09a sado dvā cakrāte upamā divi samrājā sarpirāsutī ||
sadaḥ | dvā | cakrāte iti | upa-mā | divi | sam-rājā | sarpir-āsutī iti sarpiḥ-āsutī ||8.029.09||

Hiatus āthe a (3)


1.151.04a pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat |
1.151.04c yuvaṁ divo bṛhato dakṣam ābhuvaṁ gāṁ na dhury upa yuñjāthe apaḥ ||
pra | sā | kṣitiḥ | asura | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat |
yuvam | divaḥ | bṛhataḥ | dakṣam | ā-bhuvam | gām | na | dhuri | upa | yuñjāthe iti | apaḥ ||1.151.04||



1.158.01a vasū rudrā purumantū vṛdhantā daśasyataṁ no vṛṣaṇāv abhiṣṭau |
1.158.01c dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī ||
vasī iti | rudrā | purumantū iti puru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhiṣṭau |
dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrāthe iti | akavābhiḥ | ūtī ||1.158.01||



5.062.08a hiraṇyarūpam uṣaso vyuṣṭāv ayaḥsthūṇam uditā sūryasya |
5.062.08c ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṁ ditiṁ ca ||
hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau | ayaḥ-sthūṇam | ut-itā | sūryasya |
ā | rohathaḥ | varuṇa | mitra | gartam | ataḥ | cakṣāthe iti | aditim | ditim | ca ||5.062.08||

Hiatus āthe u (2)

7.097.10a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
7.097.10c dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||
bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśāthe iti | uta | pārthivasya |
dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.097.10||

7.098.07a bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
7.098.07c dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||
bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśāthe iti | uta | pārthivasya |
dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ ||7.098.07||

Hiatus āthe ṛ (1)

7.070.05a śuśruvāṁsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām |
7.070.05c prati pra yātaṁ varam ā janāyāsme vām astu sumatiś caniṣṭhā ||
śuśruvāṁsā | cit | aśvinā | purūṇi | abhi | brahmāṇi | cakṣāthe iti | ṛṣīṇām |
prati | pra | yātam | varam | ā | janāya | asme iti | vām | astu | su-matiḥ | caniṣṭhā ||7.070.05||

Hiatus āthe o (1)

7.061.03a proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū |
7.061.03c spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṁ rakṣamāṇā ||
pra | uroḥ | mitrāvaruṇā | pṛthivyāḥ | pra | divaḥ | ṛṣvāt | bṛhataḥ | sudānū iti su-dānū |
spaśaḥ | dadhāthe iti | oṣadhīṣu | vikṣu | ṛdhak | yataḥ | ani-miṣam | rakṣamāṇā ||7.061.03||

Hiatus ete a (4)


1.140.03a kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
1.140.03c prācājihvaṁ dhvasayantaṁ tṛṣucyutam ā sācyaṁ kupayaṁ vardhanam pituḥ ||
kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum |
prācā-jihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ ||1.140.03||

2.041.06a tā samrājā ghṛtāsutī ādityā dānunas patī |
2.041.06c sacete anavahvaram ||
tā | sam-rājā | gṛtāsutī iti ghṛta-āsutī | ādityā | dānunaḥ | patī |
sacete iti | anava-hvaram ||2.041.06||

10.079.01a apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu |
10.079.01c nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ ||
apaśyam | asya | mahataḥ | mahi-tvam | amartyasya | martyāsu | vikṣu |
nānā | hanū iti | vibhṛte iti vi-bhṛte | sam | bharete iti | asinvatī iti | bapsatī iti | bhūri | attaḥ ||10.079.01||

10.088.17a yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda |
10.088.17c ā śekur it sadhamādaṁ sakhāyo nakṣanta yajñaṁ ka idaṁ vi vocat ||
yatra | vadete iti | avaraḥ | paraḥ | ca | yajña-nyoḥ | kataraḥ | nau | vi | veda |
ā | śekuḥ | it | sadha-mādam | sakhāyaḥ | nakṣanta | yajñam | kaḥ | idam | vi | vocat ||10.088.17||

Hiatus ete u (1)


10.013.05a sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam |
10.013.05c ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ ||
sapta | kṣaranti | śiśave | marutvate | pitre | putrāsaḥ | api | avīvatan | ṛtam |
ubhe iti | it | asya | ubhayasya | rājataḥ | ubhe iti | yatete iti | ubhayasya | puṣyataḥ ||10.013.05||

Hiatus ethe a (4)

3.054.16a nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma |
3.054.16c yuvaṁ hi stho rayidau no rayīṇāṁ dātraṁ rakṣethe akavair adabdhā ||
nāsatyā | me | pitarā | bandhu-pṛcchā | sa-jātyam | aśvinoḥ | cāru | nāma |
yuvam | hi | sthaḥ | rayi-dau | naḥ | rayīṇām | dātram | rakṣethe iti | akavaiḥ | adabdhā ||3.054.16||




5.063.07a dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
5.063.07c ṛtena viśvam bhuvanaṁ vi rājathaḥ sūryam ā dhattho divi citryaṁ ratham ||
dharmaṇā | mitrāvaruṇā | vipaḥ-citā | vratā | rakṣethe iti | asurasya | māyayā |
ṛtena | viśvam | bhuvanam | vi | rājathaḥ | sūryam | ā | dhatthaḥ | divi | citryam | ratham ||5.063.07||



6.067.06a tā hi kṣatraṁ dhārayethe anu dyūn dṛṁhethe sānum upamād iva dyoḥ |
6.067.06c dṛḻho nakṣatra uta viśvadevo bhūmim ātān dyāṁ dhāsināyoḥ ||
tā | hi | kṣatram | dhārayethe iti | anu | dyūn | dṛṁhethe iti | sānum | upamāt-iva | dyoḥ |
dṛḻhaḥ | nakṣatraḥ | uta | viśva-devaḥ | bhūmim | ā | atān | dyām | dhāsinā | āyoḥ ||6.067.06||

8.005.02a nṛvad dasrā manoyujā rathena pṛthupājasā |
8.005.02c sacethe aśvinoṣasam ||
nṛ-vat | dasrā | manaḥ-yujā | rathena | pṛthu-pājasā |
sacethe iti | aśvinā | uṣasam ||8.005.02||