Montag, 4. Dezember 2017

Pratijñā-Sūtra


prathamā kaṇḍikā |
atha pratijñā ||1.1|| (1)
mantrabrāhmaṇayor vedanāmadheyam ||1.2|| (2)
tasmiñ chukle yājuṣāmnāye mādhyaṁdinīyake mantre svaraprakriyā ||1.3|| (3-4)
hṛdy anudāttaḥ ||1.4||   mūrdhny udāttaḥ ||1.5|| śrutimūle svaritaḥ ||1.6||  (5)
evaṁ jātyādayo 'bhihitāḥ ||1.7||  (6)
brāhmaṇe tūdāttānudāttau bhāṣikasvārau ||1.8||  (7)
tānasvarāṇi chandovat sūtrāṇi ||1.9|| (8)
iti prathamā kaṇḍikā samāptā |

atha dvitīyā kaṇḍikā |
athāntaḥsthānām ādyasya padādisthasyānyahalasaṁyuktasya saṁyuktasyāpi rephoṣmāntyābhyām ṛkāreṇa cāviśeṣeṇādimadhyāvasāneṣūccāraṇe jakāroccāraṇam ||2.1|| (9)
dvirbhāve 'py evam ||2.2|| (10)
avagrahe ca | (11)
athopūrvakasya na | (12)
naśabdapūrvakasya | (13)
athāparāntaḥsthasyāyuktānyahalaḥ saṁyuktasyoṣmaṛkārair ekārasahitoccāraṇam ||2.3|| (14)
evaṁ tṛtīyāntaḥsthasya kvacit ||2.4|| (15)
ṛkārasya tu saṁyuktāsaṁyuktasyāviśeṣeṇa sarvatraivam ||2.5|| (16)
athāntyasyāntaḥsthānāṁ padādimadhyāntasthasya trividhaṁ gurumadhyamalaghuvṛttibhir uccāraṇam ||2.6|| (17)
atho mūrdhanyoṣmaṇo 'saṁyuktasya ṭumṛte saṁyuktasya ca khakāroccāraṇam ||2.7|| (18)
kṣakāre ṣakāravat | (19)
kakārayoge khakāroccāraṇabhāva iti niyama tu na | (20)
adhyayanādikarmasu ||2.8|| arthavelāyāṁ prakṛtyā ||2.9|| (21)
iti dvitīyā kaṇḍikā samāptā |

atha tṛtīyā kaṇḍikā |
athānusvārasya m̐ ity ādeśaḥ śaṣasaharepheṣu (22) tasya traividhyam ākhyātaṁ hrasvadīrghagurubhedair dīrghāt paro hrasvo hrasvāt paro dīrgho gurau pare guruḥ ||3.1a|| (23)
māṁspacanyā ity atra tu na m̐kāroccāraṇam | (24)
parasavarṇeṣat prakṛtyā cānyatra ||3.1b|| (25)
visargeṣv īṣad virāmaḥ ||3.2||  (26)
padādyasya saṁyuktākārasyeṣaddīrghatā ca bhavatīṣaddīrghatā ca bhavati ||3.3|| (27)
iti tṛtīyā kaṇḍikā samāptā ||

iti kātyāyanapariśiṣṭapratijñāsūtraṁ samāptam

Reference: