Freitag, 21. Oktober 2011

Shrī Sūkta (T)

Devanāgarī
Audio (click right mouse button)

hira̍ṇyavarṇā̱ṁ hari̍ṇīṁ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||1||

tāṁ ma̱ ā va̍ha jātavedo la̱kṣmīmana̍pagā̱minī̍m |
yasyā̱ṁ hira̍ṇyaṁ vi̱ndeya̱ṁ gāmaśva̱ṁ puru̍ṣāna̱ham ||2||

a̱śva̱pū̱rvāṁ ra̍thama̱dhyāṁ ha̱stinā̍dapra̱bhodi̍nīm |
śriya̍ṁ de̱vīmupa̍ hvaye̱ śrīrmā̍ de̱vī ju̍ṣatām ||3||

kā̱ṁ so̱smi̱tāṁ hira̍ṇyaprā̱kārā̍mā̱rdrāṁ jvala̍ntīṁ tṛ̱ptāṁ ta̱rpaya̍ntīm |
pa̱dme̱sthi̱tāṁ pa̱dmava̍rṇā̱ṁ tāmi̱hopa̍ hvaye̱ śriya̍m ||4||

ca̱ndrāṁ pra̍bhā̱sāṁ ya̱śasā̱ jvala̍ntī̱ṁ śriya̍ṁ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṁ pa̱dminī̍mī̱ṁ śara̍ṇama̱haṁ prapa̍dye'la̱kṣmīrme̍ naśyatā̱ṁ tvāṁ vṛ̍ṇe ||5||

ā̱di̱tyava̍rṇe̱ tapa̱so'dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo'tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱ yānta̍rā̱ yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||6||

upai̍tu̱ māṁ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to'smi̍ rāṣṭre̱'smin kī̱rtimṛ̍ddhiṁ da̱dātu̍ me ||7||

kṣutpi̍pā̱sāma̍lāṁ jye̱ṣṭhāma̍la̱kṣmīṁ nā̍śayā̱myaha̍m |
abhū̍ti̱masa̍mṛddhi̱ṁ ca sarvā̱ṁ nirṇu̍da me̱ gṛhā̍t ||8||

gandha̍dvā̱rāṁ du̍rādha̱rṣā̱ṁ ni̱tyapu̍ṣṭāṁ karī̱ṣiṇī̍m |
ī̱śvarī̍ṁ sarva̍bhūtā̱nāṁ tāmi̱hopa̍hvaye̱ śriya̍m ||9||

mana̍sa̱ḥ kāma̱mākū̍tiṁ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṁ rūpa̍manna̱sya̱ mayi̱ śrīḥ śra̍yatā̱ṁ yaśa̍ ḥ ||10||

karda̍me̱na pra̍jābhū̱tā̱ ma̱yi sa̍mbhava̱ karda̍ma |
śriya̍ṁ vā̱saya̍ me ku̱le mā̱tara̍ṁ padma̱māli̍nīm ||11||

āpa̱ḥ sṛja̍ntu̱ snigdhā̍ni̱ ciklī̍ta̱ vasa̍ me gṛ̱he |
ni ca̍ de̱vīṁ mā̱tara̱ṁ śriya̍ṁ vā̱saya̍ me ku̱le ||12||

ā̱rdrāṁ pu̱ṣkari̍ṇīṁ pu̱ṣṭiṁ pi̱ṅgalā̍ṁ padma̱māli̍nīm |
ca̱ndrāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||13||

ā̱rdrāṁ ya̱ḥ kari̍ṇīṁ ya̱ṣṭiṁ su̱varṇā̍ṁ hema̱māli̍nīm |
sū̱ryāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||14||

tāṁ ma̱ ā va̍ha jātavedo la̱kṣmīmana̍pagā̱minī̍m |
yasyā̱ṁ hira̍ṇya̱ṁ prabhū̍ta̱ṁ gāvo̍ dā̱syo'śvā̍n vi̱ndeya̱ṁ puru̍ṣāna̱ham ||15||

yaḥ śuci̱ḥ praya̍to bhū̱tvā ju̱huyā̍dājya̱manva̍ham |
sūkta̍ṁ pa̱ñcada̍śarcaṁ ca śrī̱kāma̍ḥ sata̱taṁ ja̍pet ||16||

padmā̍na̱ne pa̍dmavipa̍dmapa̱tre padma̍priye̱ padma̱dalā̍yatā̱kṣi |
viśva̍priye̱ viṣṇu̱mano̍'nukū̱le tvatpā̍dapa̱dmaṁ mayi̱ saṁ ni̍ dhatsva ||17||

pa̱dmā̱na̱ne pa̍dmaū̱ru pa̱dmākṣi̍ padma̱sambha̍ve |
tanme̍ bha̱jasi̍ padmā̱kṣi ye̱na sau̍khyaṁ la̱bhāmya̍ham ||18||

aśva̍dāyi godāyi dha̱nadā̍yi ma̱hādha̍ne |
dhana̍ṁ me̱ juṣa̍tāṁ de̱vi sa̱rvakā̍māṁśca̱ dehi̍ me ||19||

pu̱trapau̱tradha̍naṁ dhā̱nyaṁ ha̱styaśvā̍diga̱ve ra̍tham |
pra̱jā̱nāṁ bha̍vasi mā̱tā ā̱yuṣma̍ntaṁ ka̱rotu̍ me ||20||

dhana̍ma̱gnirdha̍naṁ vā̱yurdha̍na̱ṁ sūryo̍ dhana̱ṁ vasu̍ḥ |
dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇ
dhana̱maśvi̍nā ||21||

vaina̍teya̱ soma̍ṁ piba̱ soma̍ṁ pibatu vṛtra̱hā |
soma̱ṁ dhana̍sya so̱mino̱ mahya̱ṁ dadā̍tu so̱mina̍ḥ ||22||

na krodho na ca̍ mātsa̱ryaṁ na lobho̍ nāśu̱bhā ma̍tiḥ |
bhava̍nti̱ kṛta̍puṇyā̱nāṁ bha̱ktyā śrīsū̍kta̱jāpi̍nām ||23||

sarasijanilaye saro̍jaha̱ste dhavalatarāṁśukaga̱ndhamā̍lyaśo̱bhe |
bhagavati hariva̱llabhe̍ mano̱jñe tribhuvanabhūtikari pra sī̍da ma̱hyam || 24||

viṣṇu̍pa̱tnīṁ kṣa̍māṁ de̱vīṁ mā̱dhavī̍ṁ mādha̱va̍priyām |
lakṣmī̍ṁ pri̱yasa̍khīṁ bhū̱miṁ na̱māmya̍cyuta̱valla̍bhām ||25||

ma̱hā̱la̱kṣmyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahi |
tanno̍ lakṣmīḥ pra co̱dayā̍t ||26||

āna̍nda̱ḥ karda̍maḥ śrīdaści̱klīta̍ iti̱ viśru̍tāḥ |
ṛṣa̍ya̱ḥ śriya̍ḥ putrā̱śca śrī̱rdevī̍rdeva̱tā ma̍tāḥ ||27||

ṛṇa̍ro̱gādi̍dāri̱dryapā̱pakṣu̍dapa̱mṛtya̍vaḥ |
bhaya̍śo̱kama̍nastā̱pā na̱śyantu̍ mama̱ sarva̍dā || 28||

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharaṇamitā śubhravastrottarīyā |
lakṣmīrdivyairgajendrairmaṇigaṇakhacitaiḥ snāpitā hemakumbhaiḥ
nityaṁ sā padmahastā vasatu mama gṛhe sarvamāṅgalyayuktā ||29||

siddhalakṣmīrmokṣalakṣmīrjayalakṣmīḥ sarasvatī |
śrīrlakṣmīrvaralakṣmīśca prasannā mama sarvadā ||
varāṅkuśau pāśamabhītimudrāṁ karairvahantīṁ kamalāsanasthām |
bālārkakoṭipratibhāṁ trinetrāṁ bhaje'hamādyāṁ jagadīśvarīṁ tām ||30||

śrī̱varca̍sva̱māyu̍ṣya̱māro̍gya̱māvi̍dhā̱cchobha̍mānaṁ mahī̱yate̍ |
dha̱naṁ dhā̱nyaṁ pa̱śuṁ ba̱hupu̍tralā̱bhaṁ śa̱tasa̍ṁvatsa̱raṁ dī̱rghamāyu̍ḥ ||31||

saktu̍m iva̱ tita̍unā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||

Keine Kommentare:

Kommentar veröffentlichen