Freitag, 21. Oktober 2011

Shrī Sūkta

Transliteration

Audio (click right mouse button)


हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१॥

तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥२॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒भोदि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥३॥

कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ ह्वये॒ श्रिय॑म् ॥४॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥५॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ यान्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥६॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥७॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यह॑म् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥८॥

गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रिय॑म् ॥९॥

मन॑स॒ः काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रूप॑मन्न॒स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑ः॥१०॥

कर्द॑मे॒न प्र॑जाभू॒ता॒ म॒यि स॑म्भव॒ कर्द॑म ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥११॥

आप॒ः सृज॑न्तु॒ स्निग्धा॑नि॒ चिक्ली॑त॒ वस॑ मे गृ॒हे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥१२॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां॑ पद्म॒मालि॑नीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१३॥

आ॒र्द्रां य॒ः करि॑णीं य॒ष्टिं सु॒वर्णां॑ हेम॒मालि॑नीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१४॥

तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा॑न् वि॒न्देयं॒ पुरु॑षान॒हम् ॥१५॥

यः शुचि॒ः प्रय॑तो भू॒त्वा जु॒हुया॑दाज्य॒मन्व॑हम् ।
सूक्तं॑ प॒ञ्चद॑शर्चं च श्री॒काम॑ः सत॒तं ज॑पेत् ॥१६॥

पद्मा॑न॒ने प॑द्मविप॑द्मप॒त्रे पद्म॑प्रिये॒ पद्म॒दला॑यता॒क्षि ।
विश्व॑प्रिये॒ विष्णु॒मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सं नि॑ धत्स्व ॥१७॥

प॒द्मा॒न॒ने प॑द्म्अऊ॒रु प॒द्माक्षि॑ पद्म॒सम्भ॑वे।
तन्मे॑ भ॒जसि॑ पद्मा॒क्षि ये॒न सौ॑ख्यं ल॒भाम्य॑हम् ॥१८॥

अश्व॑दायि गोदायि ध॒नदा॑यि म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां दे॒वि स॒र्वका॑मांश्च॒ देहि॑ मे ॥१९॥

पु॒त्रपौ॒त्रध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् ।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ मे ॥२०॥

धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसु॑ः ।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णो॒ धन॒मश्वि॑ना ॥२१॥

वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिन॑ः ॥२२॥

न क्रोधो न च॑ मात्स॒र्यं न लोभो॑ नाशु॒भा म॑तिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्त्या श्रीसू॑क्त॒जापि॑नाम् ॥२३॥

सरसिजनिलये सरो॑जह॒स्ते धवलतरांशुकग॒न्धमा॑ल्यशो॒भे ।
भगवति हरिव॒ल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरि प्र सी॑द म॒ह्यम् ॥२४॥

विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं मा॒धवीं॑ माध॒व॑प्रियाम् ।
लक्ष्मीं॑ प्रि॒यस॑खीं भू॒मिं न॒माम्य॑च्युत॒वल्ल॑भाम् ॥२५॥

म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्र चो॒दया॑त् ॥२६॥

आन॑न्द॒ः कर्द॑मः श्रीदश्चि॒क्लीत॑ इति॒ विश्रु॑ताः ।
ऋष॑य॒ः श्रिय॑ः पुत्रा॒श्च श्री॒र्देवी॑र्देव॒ता म॑ताः ॥२७॥

ऋण॑रो॒गादि॑दारि॒द्र्यपा॒पक्षु॑दप॒मृत्य॑वः ।
भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा ॥२८॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरणमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता वसतु मम गृहे सर्वमाङ्गल्ययुक्ता ॥२९॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती।
श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमाद्यां जगदीश्वरीं ताम् ॥३०॥

श्री॒वर्च॑स्व॒मायु॑ष्य॒मारो॑ग्य॒मावि॑धा॒च्छोभ॑मानं मही॒यते॑ ।
ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायु॑ः ॥३१॥

सक्तु॑म् इव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒म् अक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर् निहि॒ताधि॑ वा॒चि ॥

Keine Kommentare:

Kommentar veröffentlichen