Freitag, 17. April 2009

Rudrābhisheka Mantras

Mādhyandina-Vājasaneyi-Saṁhitā,16.1-16

नमस्ते रुद्र मन्यव उतो त इषवे नमः।
बाहुभ्यामुत ते नमः॥१॥
namaste rudra manyava uto ta iṣave namaḥ |
bāhubhyāmuta te namaḥ ||1||

या ते रुद्र शिवा तनूरघोरापापकाशिनी।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि॥२॥
yā te rudra śivā tanūraghorāpāpakāśinī |
tayā nastanvā śantamayā giriśantābhicākaśīhi ||2||

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिँसीः पुरुषं जगत्॥३॥
yāmiṣuṁ giriśanta haste bibharṣyastave |
śivāṁ giritra tāṁ kuru mā him̐sīḥ puruṣaṁ jagat ||3||

शिवेन वचसा त्वा गिरिशाच्छा वदामसि।
यथा नः सर्वमिज्जगदयक्ष्मँ सुमना असत्॥४॥
śivena vacasā tvā giriśācchā vadāmasi |
yathā naḥ sarvamijjagadayakṣmam̐ sumanā asat ||4||

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्।
अहींश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्योधराचीः परासुव॥५॥
adhyavocadadhivaktā prathamo daivyo bhiṣak |
ahīṁśca sarvāñjaṁbhayantsarvāśca yātudhānyodharācīḥ parāsuva ||5||

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः।
ये चेनँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषाँ हेड ईमहे॥६॥
asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ |
ye cenam̐ rudrā abhito dikṣu śritāḥ sahasraśo vaiṣām̐ heḍa īmahe ||6||

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥
asau yo 'vasarpati nīlagrīvo vilohitaḥ |
utainaṁ gopā adṛśannadṛśannudahāryaḥ sa dṛṣṭo mṛḍayāti naḥ ||7||

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरं नमः॥८॥
namo'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe |
atho ye asya sattvāno'haṁ tebhyo'karaṁ namaḥ ||8||

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्।
याश्च ते हस्त इषवः परा ता भगवो वप॥९॥
pramuñca dhanvanastvamubhayorārtnyorjyām |
yāśca te hasta iṣavaḥ parā tā bhagavo vapa ||9||

विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ उत।
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥
vijyaṁ dhanuḥ kapardino viśalyo bāṇavām̐ uta |
aneśannasya yā iṣava ābhurasya niṣaṅgadhiḥ ||10||

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः।
तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज॥११॥
yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ |
tayāsmānviśvatastvamayakṣmayā paribhuja ||11||

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम्॥१२॥
pari te dhanvano hetirasmānvṛṇaktu viśvataḥ |
atho ya iṣudhistavāre asmannidhehi tam ||12||

अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥१३॥
avatatya dhanustvam̐ sahasrākṣa śateṣudhe |
niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava ||13||

नमस्त आयुधायानातताय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥
namasta āyudhāyānātatāya dhṛṣṇave |
ubhābhyāmuta te namo bāhubhyāṁ tava dhanvane ||14||

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मां न उक्षितम्।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥
mā no mahāntamuta mā no arbhakaṁ mā na ukṣantamuta māṁ na ukṣitam |
mā no vadhīḥ pitaraṁ mota mātaraṁ mā naḥ priyāstanvo rudra rīriṣaḥ ||15||

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः।
मा नो वीरान्रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥१६॥
mā nastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ |
mā no vīrānrudra bhāmino vadhīrhaviṣmantaḥ sadamittvā havāmahe ||16||

Keine Kommentare:

Kommentar veröffentlichen