Samstag, 4. April 2015

RV-Hiatus inside of Words

Ṛgveda-Saṁhitā – Hiatus inside of Words (87)

अथ ऋग्वेदसंहितापदमध्यविवृत्तयः ॥१॥
atha ṛgvedasaṁhitā-pada-madhya-vivṛttayaḥ

Now the cases of hiatus (vivṛtti) in the interior of words (pada) in the Ṛgveda-Saṁhitā.


Ṛgveda-Saṁhitā – Hiatus aā (3)

दूरआदिशं दूरआधीः सुम्नआपिः ॥२॥

dūraādiśam, dūraādhīḥ, sumnaāpiḥ
dūre-ādiśam, dūre-ādhīḥ, sumne-āpiḥ

Ṛgveda-Saṁhitā – Hiatus ai (5)

पश्वइष्टिर्वस्यइष्टये ॥३॥

paśvaïṣṭiḥ, vasyaïṣṭaye (4)
paśvaḥ-iṣṭiḥ, vasyaḥ-iṣṭaye

Ṛgveda-Saṁhitā – Hiatus au (11)

उक्थउक्थ उषउषस्तितउना दूरउपब्दो नमउक्तिभिर्नमउक्तिं प्रउगं हिरण्यप्रउगम् ॥४॥

ukthaükthe (2), uṣaüṣaḥ, titaünā, dūraüpabdaḥ, namaüktibhiḥ, namaüktim (3), praügam, hiraṇyapraügam
uktha-ukthe, uṣaḥ-uṣaḥ, titaünā, dūre-upabdaḥ, namaükti-bhiḥ, namaḥ-uktim, praügam, hiraṇya-praügam

Ṛgveda-Saṁhitā – Hiatus aū (8)

इतऊतीतऊतिरितऊती सद्यऊतयः ॥५॥

itaūti (3), itaūtiḥ (2), itaūtī, sadyaūtayaḥ (2)
itaḥ-ūti, itaḥ-ūtiḥ, itaūtī itītaḥ-ūtī, sadyaḥ-ūtayaḥ

Ṛgveda-Saṁhitā – Hiatus aṛ (4)

मनऋङ्गा श्रुतऋषिं सप्तऋषयः सप्तऋषीन् ॥६॥

manaṛṅgā, śrutaṛṣim, saptaṛṣayaḥ, saptaṛṣīn
manaḥ-ṛṅgā, śruta-ṛṣim, sapta-ṛṣayaḥ, sapta-ṛṣīn


Ṛgveda-Saṁhitā – Hiatus ae (13)

एकएकः पुरएता श्रवएषे ॥७॥

ekaekaḥ (2), puraetā (9), śravaeṣe (2)
ekaḥ-ekaḥ, puraḥ-etā (8), puraetā-iva (1), śravaḥ-eṣe

Ṛgveda-Saṁhitā – Hiatus āa (1)

अस्माअस्मै ॥८॥

asmāasmai
asmai-asmai

Ṛgveda-Saṁhitā – Hiatus āṛ (4)

भाऋजीको भाऋजीकम् ॥९॥

bhāṛjīkaḥ (2), bhāṛjīkam (2)
bhāḥ-ṛjīkaḥ (2), bhāḥ-ṛjīkam (2)

Ṛgveda-Saṁhitā – Hiatus ea (6)

आरेअघा आरेअघामारेअवद्यो दूरेअन्ते दूरेअर्थः ॥१०॥

āreaghāḥ, āreaghām, āreavadyaḥ, dūreante (2), dūrearthaḥ
āre-aghāḥ, āre-aghām, āre-avadyaḥ, dūreante iti dūre-ante, dūre-arthaḥ

Ṛgveda-Saṁhitā – Hiatus oa (28)

अधोअक्षाः खादोअर्णा गोअग्रया गोअग्रा गोअग्रान् गोअग्रां गोअजनासो गोअर्णसो गोअर्णसं गोअर्णसा गोअर्णसि तिरोअह्न्यं पीवोअन्नान् पीवोअश्वा मिथोअवद्यपेभिः सद्योअर्थम् ॥११॥

adhoakṣāḥ, khādoarṇāḥ, goagrayā (2), goagrāḥ (3), goagrān, goagrām (2), goajanāsaḥ, goarṇasaḥ, goarṇasam, goarṇasā, goarṇasi, tiroahnyam (9), pīvoannān, pīvoaśvāḥ, mithoavadyapebhiḥ, sadyoartham

adhaḥ-akṣāḥ, khādaḥ-arṇāḥ, go-agrayā, go-agrāḥ, go-agrān, go-agrām, go-ajanāsaḥ, go-arṇasaḥ, go-arṇasam, go-arṇasā, go-arṇasi, tiraḥ-ahnyam, pīvaḥ-annān, pīvaḥ-aśvāḥ, mithaḥ-avadyapebhiḥ, sadyaḥ-artham

Ṛgveda-Saṁhitā – Hiatus oṛ (3)

गोऋजीकं गोऋजीका ॥१२॥

goṛjīkam (2), goṛjīkā
go-ṛjīkam, go-ṛjīkā 


Ṛgveda-Saṁhitā – Hiatus oo (1)

गोओपशा ॥१

goopaśā
go-opaśā


http://www.detlef108.de/RV-Hiatus-inside-of-Words.pdf

Keine Kommentare:

Kommentar veröffentlichen