Dienstag, 12. November 2019

TS-Words with 2 and 3 udāttas

Words with 2 and 3 udāttas in the Taittirīya Saṁhitā

2 udāttas:

abhícaratavaí, yā́tavaí, vóḍhavé

agnā́víṣṇū, agnī́váruṇau, agnī́ṣómayoḥ, agnī́ṣómau, idhmā́barhíḥ, índrāváruṇayoḥ, índrāvíṣṇū, uṣā́sānáktā, dyā́vāpṛthivī́, dyā́vāpṛthivī́bhyām, dyā́vāpṛthivyóḥ, náktoṣā́sā,  bambā́viśvávayasau, mitrā́váruṇayoḥ, mitrā́váruṇau,  śáṇḍāmárkau, śukrā́manthínau

áṅgāpárūṁṣi, tánūnápāt, tánūnáptre, nárāśáṁsaḥ, nárāśáṁsapītasya, nárāśáṁsasya, nárāśáṁsena, nā́bhānédiṣṭham, bṛ́haspátaye, bṛ́haspátiḥ, bṛ́haspátinā, bṛ́haspátiprasūtaḥ, bṛ́haspátim, bṛ́haspátivatyā, bṛ́haspátisutasya, bṛ́haspáteḥ, vánaspátayaḥ, vánaspátaye, vánaspátiḥ, vánaspátibhiḥ, vánaspátibhyaḥ, vánaspátiṣu, vánaspátīn, vánaspátīnāṁ,  śácīpátiḥ, śúnaḥśépam, śúnāsī́rāya

ágā́3n, ágnā́3. anvārábhyā́3ḥ, utsṛ́jyā́3m, upasthéyā́3ḥ, úpahūtā́4m̐, gṛhā́3í, pátnīvā́3ḥ, bráhmā́3n, lā́jī́3n, vicítyā́3ḥ, śā́cī́3n, sátyarājā́3n, sahásrā́3m, súmaṅgalā́4m̐, súślokā́4m̐, sómā́3ḥ


3 udāttas:
ágnā́3í, índrābṛ́haspátī, yajñápatā́3ú

Svarapañcāśat
dvyudātto vāvaśabdaḥ syād asmai pūrvaṁ ca voḍhave
tavai śabdāntam īṅgye'pi baṁbāviśvavayaḥ śrutiḥ 5
vanaspatyādayaḥ śabdā asaṁbodhanataddhitāḥ
bṛhaspatiḥ samāse'pi śunaḥśepaḥ śacīpatiḥ 6
agnāviṣṇū indrāviṣṇū naktoṣāsoṣāsānaktā
śaṇḍāmarkāv idhmābarhir nābhānediṣṭhāgnīṣomau 7
śunāsīranarāśaṁsau tanūnaptre tanūnapāt
dyāvāpṛthivī śukrāmanthyānpātrāṅgāparūṁṣi ca 8
varuṇāntās trayaḥ śabdā mitrāgnīndrapadādayaḥ
trayaḥ śabdā dvirūpaś ca satrartusthāḥ prajādayaḥ 9
yajñapatā3u tryudāttāny agnā3 indrābṛhaspatiḥ
itya neka udāttādhikāraḥ samāptaḥ 


https://sites.google.com/site/vedalaksana/Svarapancashat-with-commentary.pdf

Pāṇinīya Śikṣā
antodāttam ādyudāttam udāttam anudāttaṁ nīcasvaritam
madhyodāttaṁ svaritaṁ dvyudāttaṁ tryudāttam iti navapadaśayyā 45


agniḥ somaḥ pra vo vīryaṁ haviṣāṁ svar bṛhaspatir indrābṛhaspatī
agnir ity antodāttaṁ soma ity ādyudāttaṁ prety udāttaṁ va ity anudāttaṁ vīryaṁ nīcasvaritam 46
haviṣāṁ madhyodāttaṁ svar iti svaritaṁ bṛhaspatir iti dvyudāttam indrābṛhaspatī iti tryudāttam 47


https://sites.google.com/site/vedalaksana/Paniniya-shiksha-with-translation-T.pdf
 


Keine Kommentare:

Kommentar veröffentlichen