Mittwoch, 20. November 2019

Devatā-Jāti-Guṇa of Vedic Accents


SVARA   DEVATĀ     JĀTI          GUṆA
udātta       bhūmi     brāhmaṇa     sattva
anudātta    agni        kṣatriya         tamas    
svarita       candra     vaiśya           rajas
pracaya     sūrya        śūdra           tamas


Pāri Śikṣā
udāttādināṁ devatā-jāti-guṇa-niyamaḥ

uccasya bhūmir nihatasya cāgniḥ svārasya candraḥ pracayasya cārkaḥ
nīco virāḍ brāhmaṇajātir uccaḥ svāras tu vaiśyaḥ pracayaś ca śūdraḥ
svāroccakau rājasasātvikau staḥ dhṛtānudāttāv api tāmasau


https://detlef108.blogspot.com/2019/11/vedic-devata-of-sanskrit-letters.html
https://detlef108.blogspot.com/2019/11/jati-of-sanskrit-letters.html

Keine Kommentare:

Kommentar veröffentlichen