Sonntag, 17. November 2019

Jāti of Sanskrit Letters

Brāhmaṇa: Vowels, 1. column of sparśas (k, c, ṭ, t, p)
Kṣatriya:    2. (kh, ch, ṭḥ, th, ph), 3. (g, j, ḍ, d, b), 4. (gh, jh, ḍh, dh, bh)
Vaiśya:       Semivowels (y, r, l, v) and 5. (ṅ, ñ, ṇ, n, m)
Śūdra:        Anusvāra, visarga and ūṣmans (ś, ṣ, s, h)


Pāri Śikṣā
varṇānāṁ jāti-niyamaḥ
brāhmās tu varṇaprathamā svarāś ca kṣātrās tathā dvitriturīyavarṇāḥ
vaiśyā yakārādicatus tathottamāḥ śūdrā anusvāravisargā ūṣmā

Ātreya Śikṣā
vargaprathamavarṇāś ca svarāḥ syur brahmajātayaḥ
kṣātrā dvitriturīyāḥ syur viśo'ntasthottamā api 254
śūdrā ūṣmavisargānusvārāḥ syur iti niścitāḥ

Svarasārabhūtavarṇakrama Śikṣā, Sarvasaṁmata Śikṣā
vargāṇāṁ prathamā varṇāḥ svarās tu brahmajātayaḥ
dvitīyāś ca tṛtīyāś ca caturthāḥ kṣatrajātayaḥ
antasthāś cottamāś caiva vaiśyāḥ khalu samīritāḥ
anusvāro visargaś ca hy ūṣmāṇaḥ śūdrajātayaḥ

Kauṇḍinya Śikṣā
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye 48
dvitīyāś ca tṛtīyāś ca caturthāś caiva kṣatriyāḥ
vargāṇām uttamā vaiśyā antasthāś ca tathaiva ca 49
anusvāro visargaśca śūdrā ūṣmāṇa eva ca

Vyāsa Śikṣā
svarāś ca prathamāś caiva dvitīyā brahmajātayaḥ 495
tṛtīyāś ca caturthāś ca kṣatrajātaya īritāḥ 496
uttamāś caivam antasthā vaiśyā hi parikīrtitāḥ 497
anusvāro visargaś ca hy ūṣmāṇo 'varajās smṛtāḥ 498

Śikṣāsamuccaya
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye 6
dvitīyāś ca tṛtīyāś ca caturthāḥ kṣatriyāḥ smṛtāḥ
vargāṇām uttamā vaiśyā antasthāś ca tathaiva ca 7
anusvāro visargaś ca śūdra uṣmāṇa eva ca

Yājñavalkya Śikṣā
svarās tu brāhmaṇā jñeyā vargāṇāṁ prathamāś ca ye
dvitīyāś ca tṛtīyāś ca caturthāś cāpi bhūmipāḥ 2
vargāṇāṁ pañcamā vaiśyā antasthāś ca tathaiva ca
ūṣmāṇaś ca hakāraś ca śūdrā eva prakīrtitāḥ

https://detlef108.blogspot.com/2019/11/vedic-devata-of-sanskrit-letters.html 
https://detlef108.blogspot.com/2019/11/devata-jati-guna-of-vedic-accents.html

Keine Kommentare:

Kommentar veröffentlichen