Freitag, 15. November 2019

Vedic Devatā of Sanskrit Letters


Vāyu       a     e      1.     y      ṣ
Agni        i     ai     2.     r       s
Bhūmi     u     o     3.     l       h
Candra    ṛ    au     4.     v,
   -
Sūrya      ḷ    -        5.    
-       ś

Note: 
1. (k, c, ṭ, t, p); 2. (kh, ch, ṭḥ, th, ph); 3. (g, j, ḍ, d, b); 
4. (gh, jh, ḍh, dh, bh); 5. (ṅ, ñ, ṇ, n, m)

Pāri Śikṣā

varṇānāṁ devatā-niyamaḥ

vāyvagnibhūcandradivākarāś ca
vedākṣarāṇām adhidevatāḥ syuḥ

avarṇavargādiyaṣait samīrā
idaidvitīyedrasavahnisaṁjñāḥ

bhaumā uvarṇe hala ot tṛtīyaś
candrā ṛvarṇo va i? auc caturthaḥ

sauryā ḷkārottamaśās tathaivaṁ
pañcāśadarṇā ṛṣibhiḥ sugītāḥ


Ātreya Śikṣā

devatā vedavarṇānāṁ vāyvagnikṣmendubhānavaḥ
yaṣakārāv edavarṇau prathamā vāyudevakāḥ 253

āgneyā aidivarṇau ca dvitīyāś ca rasāv api
uvarṇa ot tṛtīyāś ca halau syur bhūmidevakāḥ 254

ṛvarṇa auc caturthāś ca vaḻau cāndramasāḥ smṛtāḥ

kārottamaśāḥ sauryā netareṣāṁ tu devatāḥ 255

Svarasārabhūtavarṇakrama Śikṣā

adādetprathamayaṣā daśa vāyvadhidevatāḥ
idīdaid dvitīyarasā daśa vahnyadhidevatāḥ
udūdottṛtīyalahā daśa bhūmyadhidevatāḥ
ṛdṝdauccaturthavaḻā daśa candrādhidevatāḥ
ḷkāraḥ pañcamāḥ śakṣāv aṣṭau sūryādhidevatāḥ

https://detlef108.blogspot.com/2019/11/jati-of-sanskrit-letters.html
https://detlef108.blogspot.com/2019/11/devata-jati-guna-of-vedic-accents.html

Keine Kommentare:

Kommentar veröffentlichen