Freitag, 12. Februar 2010

Special Test Unicode

क + ं + ॒ = कं॒ 1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
क + ं + ॑ = कं॑ 1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
क + ॒ + ं = क॒ं
क + ॑ + ं = क॑ं

क + ँ + ॒ = कँ॒ 1.033.04a वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र ।
क + ँ + ॑ = कँ॑ 1.004.06a उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः ।
क + ॒ + ँ = क॒ँ
क + ॑ + ँ = क॑ँ

क + ॒ + ः = क॒ः 1.003.10a पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
क + ः + ॒ = कः॒ 1.003.10a पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । (TITUS)
क + ॑ + ः = क॑ः 1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
क + ः + ॑ = कः॑ 1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । (TITUS)
क + ँ + ः = कँः 1.121.01a कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।

१ + ॒ + ॑ = १॒॑ 1.002.06c म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
३ + ॒ + ॑ = ३॒॑ 1.004.10a यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
३॒॑ + ः = ३॒॑ः 3.054.15a इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।

3 Kommentare:

  1. Awesome. How did you typed that ?

    AntwortenLöschen
  2. Answer to Ujjwol:

    Some characters through copy and paste from the Unicode table for Devanagari:
    http://www.utf8-chartable.de/unicode-utf8-table.pl
    (under "go to other block" select Devanagari)

    The Rigveda verses I entered in ITRANS and converted the ITRANS text to Devanagari. See my Rigveda page: http://www.detlef108.de/Rigveda.htm

    AntwortenLöschen