Dienstag, 27. November 2012

Veda - The Blueprint of Creation


Bṛhadāraṇyaka-Upaniṣad 2.4.10 

स यथार्द्रैधाग्नेरभ्याहितस्य अभ्याहितात् पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि। अस्यैवैतानि सर्वाणि निश्वसितानि॥

sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty evaṁ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānani | asyaivaitāni niśvasitāni ||

As from a fire laid with wet fuel clouds of smoke issue forth, even so, my dear, is the breath of this great Being. The Ṛgveda, the Yajurveda, the Sāmaveda, Atharvāṅgirasa, Itihāsa, Purāna, sciences, Upaniṣads, ślokas, sūtras, explanations and commentaries - all these are the breath of it (that great Being).

Manusmṛti 12.97

चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ॥९७॥

cāturvarṇyaṁ trayo lokāś catvāraś cāśramāḥ pṛthak |
bhūtaṁ bhavyaṁ bhaviṣyaṁ ca sarvaṁ vedāt prasidhyati ||97||

The four castes, the three worlds, the four orders, the past, the present and the future, everything is produced from Veda.

Vākyapadīya of Bhartṛhari 1.120

शब्दस्य परिणामोयमित्यम्नयविदो विदुः।
छन्दोभ्य एव प्रथममेतद्विश्वं व्यवर्तत॥१२०॥

śabdasya pariṇāmo 'yam ity āmnāya-vido viduḥ |
chandobhya eva prathamam etad viśvaṁ vyavartata ||120||

Those who are versed in the Vedas know that the universe is the transformation of speech. It was out of the Vedas that this universe was first evolved.


Saṅgītaratnākara of Shārṅgadeva 1.2.14

ब्रह्म ब्रह्माणमसृजत्तस्मै वेदान्प्रदाय च ।
भौतिकं वेदशब्देभ्यः सर्जयामास तेन तत् ॥१४॥

brahma brahmāṇam asṛjat tasmai vedān pradāya ca |
bhautikaṁ veda-śabdebhyaḥ sarjayām āsa tena tat ||14||

Brahman created Brahmā and having handed over the Vedas to him, it caused him to create the physical world from the words of the Vedas.


Ṛgveda-Bhāya of Sāyana (verse 2)

यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

yasya niśvasitaṁ vedā yo vedebhyo 'khilaṁ jagat |
nirmame tam ahaṁ vande vidyā-tīrtha-maheśvaram ||

I bow down to Him who breathes out the Vedas and [creates] the whole universe from them, remaining uninvolved, and who is the cherished shrine of pilgrimage for all streams of knowledge. 





Keine Kommentare:

Kommentar veröffentlichen