Freitag, 17. Mai 2013

Viṣṇu-Sahasranāma-Padapāṭha

viśvam viṣṇuḥ vaṣaṭ-kāraḥ bhūta-bhavya-bhavat-prabhuḥ |
bhūta-kṛt bhūta-bhṛt bhāvaḥ bhūtātmā bhūta-bhāvanaḥ ||1||
pūtātmā paramātmā ca muktānāṁ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetra-jñaḥ akṣaraḥ eva ca ||2||
yogaḥ yoga-vidāṁ netā pradhāna-puruṣeśvaraḥ |
nārasiṁha-vapuḥ śrīmān keśavaḥ puruṣottamaḥ ||3||
sarvaḥ śarvaḥ śivaḥ sthāṇuḥ bhūtādiḥ nidhiḥ avyayaḥ |
saṁbhavaḥ bhāvanaḥ bhartā prabhavaḥ prabhuḥ īśvaraḥ ||4||
svayaṁ-bhūḥ śaṁbhuḥ ādityaḥ puṣkarākṣaḥ mahā-svanaḥ |
anādi-nidhanaḥ dhātā vidhātā dhātuḥ uttamaḥ ||5||
aprameyaḥ hṛṣīkeśaḥ padma-nābhaḥ amara-prabhuḥ |
viśva-karmā manuḥ tvaṣṭā sthaviṣṭhaḥ sthaviraḥ dhruvaḥ ||6||
agrāhyaḥ śāśvataḥ kṛṣṇaḥ lohitākṣaḥ pratardanaḥ |
prabhūtaḥ tri-kakub-dhāma pavitram maṅgalam param ||7||
īśānaḥ prāṇa-daḥ prāṇaḥ jyeṣṭhaḥ śreṣṭhaḥ prajā-patiḥ |
hiraṇya-garbhaḥ bhū-garbhaḥ mādhavaḥ madhu-sūdanaḥ ||8||
īśvaraḥ vikramī dhanvī medhāvī vikramaḥ kramaḥ |

anuttamaḥ durādharṣaḥ kṛta-jñaḥ kṛtiḥ ātmavān ||9||
sureśaḥ śaraṇam śarma viśva-retāḥ prajā-bhavaḥ |
ahaḥ saṁvatsaraḥ vyālaḥ pratyayaḥ sarva-darśanaḥ ||10||
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiḥ acyutaḥ |
vṛṣā-kapiḥ ameyātmā sarva-yoga-viniḥsṛtaḥ ||11||
vasuḥ vasu-manāḥ satyaḥ samātmā saṁmitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣaḥ vṛṣa-karmā vṛṣākṛtiḥ ||12||
rudraḥ bahu-śirāḥ babhruḥ viśva-yoniḥ śuci-śravāḥ |
amṛtaḥ śāśvata-sthāṇuḥ varārohaḥ mahā-tapāḥ ||13||
sarva-gaḥ sarvavid-bhānuḥ viṣvak-senaḥ janārdanaḥ |
vedaḥ veda-vit avyaṅgaḥ vedāṅgaḥ veda-vit kaviḥ ||14||
lokādhyakṣaḥ surādhyakṣaḥ dharmādhyakṣaḥ kṛtākṛtaḥ |
catur-ātmā catur-vyūhaḥ catur-daṁṣṭraḥ catur-bhujaḥ ||15||
bhrājiṣṇuḥ bhojanam bhoktā sahiṣṇuḥ jagad-ādi-jaḥ |
anaghaḥ vijayaḥ jetā viśva-yoniḥ punar-vasuḥ ||16||
upendraḥ vāmanaḥ prāṁśuḥ amoghaḥ śuciḥ ūrjitaḥ |
atīndraḥ saṁgrahaḥ sargaḥ dhṛtātmā niyamaḥ yamaḥ ||17||
vedyaḥ vaidyaḥ sadā-yogī vīra-hā mādhavaḥ madhuḥ |
atīndriyaḥ mahā-māyaḥ mahotsāhaḥ mahā-balaḥ ||18||
mahā-buddhiḥ mahā-vīryaḥ mahā-śaktiḥ mahā-dyutiḥ |
anirdeśya-vapuḥ śrīmān ameyātmā mahādri-dhṛk ||19||
maheṣv-āsaḥ mahī-bhartā śrī-nivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānandaḥ govindaḥ go-vidāṁ patiḥ ||20||
marīciḥ damanaḥ haṁsaḥ suparṇaḥ bhujagottamaḥ |
hiraṇya-nābhaḥ sutapāḥ padma-nābhaḥ prajā-patiḥ ||21||
amṛtyuḥ sarva-dṛk siṁhaḥ sandhātā sandhimān sthiraḥ |
ajaḥ durmarṣaṇaḥ śāstā viśrutātmā surāri-hā ||22||
guruḥ gurutamaḥ dhāma satyaḥ satya-parākramaḥ |
nimiṣaḥ animiṣaḥ sragvī vācas-patiḥ udāra-dhīḥ ||23||
agra-ṇīḥ grāma-ṇīḥ śrīmān nyāyaḥ netā samīraṇaḥ |
sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasra-pāt ||24||
āvartanaḥ nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ |
ahaḥ-saṁvartakaḥ vahniḥ anilaḥ dharaṇī-dharaḥ ||25||
suprasādaḥ prasannātmā viśva-dhṛk viśva-bhuk vibhuḥ |
sat-kartā sat-kṛtaḥ sādhuḥ jahnuḥ nārāyaṇaḥ naraḥ ||26||
asaṁkhyeyaḥ aprameyātmā viśiṣṭaḥ śiṣṭa-kṛt śuciḥ |
siddhārthaḥ siddha-saṁkalpaḥ siddhi-daḥ siddhi-sādhanaḥ ||27||
vṛṣāhī vṛṣabhaḥ viṣṇuḥ vṛṣa-parvā vṛṣodaraḥ |
vardhanaḥ vardhamānaḥ ca viviktaḥ śruti-sāgaraḥ ||28||
subhujaḥ durdharaḥ vāgmī mahendraḥ vasu-daḥ vasuḥ |
naika-rūpaḥ bṛhad-rūpaḥ śipi-viṣṭaḥ prakāśanaḥ ||29||
ojas-tejo-dyuti-dharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaraḥ mantraḥ candrāṁśuḥ bhāskara-dyutiḥ ||30||
amṛtāṁśūdbhavaḥ bhānuḥ śaśa-binduḥ sureśvaraḥ |
auṣadham jagataḥ setuḥ satya-dharma-parākramaḥ ||31||
bhūta-bhavya-bhavan-nāthaḥ pavanaḥ pāvanaḥ analaḥ |
kāma-hā kāma-kṛt kāntaḥ kāmaḥ kāma-pradaḥ prabhuḥ ||32||
yugādi-kṛt yugāvartaḥ naika-māyaḥ mahāśanaḥ |
adṛśyaḥ vyakta-rūpaḥ ca sahasra-jit ananta-jit ||33||
iṣṭaḥ aviśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣaḥ vṛṣaḥ |
krodha-hā krodha-kṛt-kartā viśva-bāhuḥ mahī-dharaḥ ||34||
acyutaḥ prathitaḥ prāṇaḥ prāṇa-daḥ vāsavānujaḥ |
apāṁ nidhiḥ adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ ||35||
skandaḥ skanda-dharaḥ dhuryaḥ vara-daḥ vāyu-vāhanaḥ |
vāsudevaḥ bṛhad-bhānuḥ ādi-devaḥ puran-daraḥ ||36||
aśokaḥ tāraṇaḥ tāraḥ śūraḥ śauriḥ janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padma-nibhekṣanaḥ ||37||
padma-nābhaḥ aravindākṣaḥ padma-garbhaḥ śarīra-bhṛt |
maharddhiḥ ṛddhaḥ vṛddhātmā mahākṣaḥ garuḍa-dhvajaḥ ||38||
atulaḥ śarabhaḥ bhīmaḥ sama-yajñaḥ havir-hariḥ |
sarva-lakṣaṇa-lakṣaṇyaḥ lakṣmīvān samitiñ-jayaḥ ||39||
vikṣaraḥ rohitaḥ mārgaḥ hetuḥ dāmodaraḥ sahaḥ |
mahī-dharaḥ mahā-bhāgaḥ vegavān amitāśanaḥ ||40||
udbhavaḥ kṣobhaṇaḥ devaḥ śrī-garbhaḥ parameśvaraḥ |
karaṇam kāraṇam kartā vikartā gahanaḥ guhaḥ ||41||
vyavasāyaḥ vyavasthānaḥ saṁsthānaḥ sthāna-daḥ dhruvaḥ |
pararddhiḥ parama-spaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ||42||
rāmaḥ virāmaḥ virataḥ mārgaḥ neyaḥ nayaḥ anayaḥ |
viraḥ śaktimatāṁ śreṣṭhaḥ dharmaḥ dharma-vid-uttamaḥ ||43||
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇa-daḥ praṇavaḥ pṛthuḥ |
hiraṇya-garbhaḥ śatru-ghnaḥ vyāptaḥ vāyuḥ adhokṣa-jaḥ ||44||
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṁvatsaraḥ dakṣaḥ viśrāmaḥ viśva-dakṣiṇaḥ ||45||
vistāraḥ sthāvara-sthāṇuḥ pramāṇam bījam avyayam |
arthaḥ anarthaḥ mahā-kośaḥ mahā-bhogaḥ mahā-dhanaḥ ||46||
anirviṇṇaḥ sthaviṣṭhaḥ abhūḥ dharma-yūpaḥ mahā-makhaḥ |
nakṣatra-nemiḥ nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ ||47||
yajñaḥ ijyaḥ mahejyaḥ ca kratuḥ satram satāṁ gatiḥ |
sarva-darśī vimuktātmā sarva-jñaḥ jñānam uttamam ||48||
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukha-daḥ suhṛt |
mano-haraḥ jita-krodhaḥ vīra-bāhuḥ vidāraṇaḥ ||49||
svāpanaḥ sva-vaśaḥ vyāpī naikātmā naika-karma-kṛt |
vatsaraḥ vatsalaḥ vatsī ratna-garbhaḥ dhaneśvaraḥ ||50||
dharma-gup dharma-kṛt dharmī sat asat kṣaram akṣaram |
avijñātā sahasrāṁśuḥ vidhātā kṛta-lakṣaṇaḥ ||51||
gabhasti-nemiḥ sattva-sthaḥ siṁhaḥ bhūta-maheśvaraḥ |
ādi-devaḥ mahā-devaḥ deveśaḥ devabhṛd-guruḥ ||52||
uttaraḥ go-patiḥ goptā jñāna-gamyaḥ purātanaḥ |
śarīra-bhūta-bhṛt bhoktā kapīndraḥ bhūri-dakṣanaḥ ||53||
soma-paḥ amṛta-paḥ somaḥ puru-jit puru-sattamaḥ |
vinayaḥ jayaḥ satya-saṁdhaḥ dāśārhaḥ sāttvatāṁ patiḥ ||54||
jīvaḥ vinayitā-sākṣī mukundaḥ amita-vikramaḥ |
ambho-nidhiḥ anantātmā mahoda-dhi-śayaḥ antakaḥ ||55||
ajaḥ mahārhaḥ svābhāvyaḥ jitāmitraḥ pramodanaḥ |
ānandaḥ nandanaḥ nandaḥ satya-dharmā tri-vikramaḥ ||56||
maharṣiḥ kapilācāryaḥ kṛta-jñaḥ medinī-patiḥ |
tri-padaḥ tri-daśādhyakṣaḥ mahā-śṛṅgaḥ kṛtānta-kṛt ||57||
mahā-varāhaḥ govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyaḥ gabhīraḥ gahanaḥ guptaḥ cakra-gadā-dharaḥ ||58||
vedhāḥ svāṅgaḥ ajitaḥ kṛṣṇaḥ dṛḍhaḥ saṁkarṣaṇaḥ acyutaḥ |
varuṇaḥ vāruṇaḥ vṛkṣaḥ puṣkarākṣaḥ mahā-manāḥ ||59||
bhagavān bhaga-hā ānandī vana-mālī halāyudhaḥ |
ādityaḥ jyotir-ādityaḥ sahiṣṇuḥ gati-sattamaḥ ||60||
sudhanvā khaṇḍa-paraśuḥ dāruṇaḥ draviṇa-pradaḥ |
divaḥ-spṛk sarva-dṛg-vyāsaḥ vācas-patiḥ ayonijaḥ ||61||
tri-sāmā sāma-gaḥ sāma nirvāṇam bheṣajam bhiṣak |
saṁnyāsa-kṛt śamaḥ śāntaḥ niṣṭhā śāntiḥ parāyaṇam ||62||
śubhāṅgaḥ śānti-daḥ sraṣṭā kumudaḥ kuvale-śayaḥ |
go-hitaḥ go-patiḥ goptā vṛṣabhākṣaḥ vṛṣa-priyaḥ ||63||
anivartī nivṛttātmā saṁkṣeptā kṣema-kṛt śivaḥ |
śrīvatsa-vakṣāḥ śrī-vāsaḥ śrī-patiḥ śrīmatāṁ varaḥ ||64||
śrī-daḥ śrīśaḥ śrī-nivāsaḥ śrī-nidhiḥ śrī-vibhāvanaḥ |
śrī-dharaḥ śrī-karaḥ śreyaḥ śrīmān loka-trayāśrayaḥ ||65||
sv-akṣaḥ sv-aṅgaḥ śatānandaḥ nandiḥ jyotir-gaṇeśvaraḥ |
vijitātmā avidheyātmā sat-kīrtiḥ chinna-saṁśayaḥ ||66||
udīrṇaḥ sarvataś-cakṣuḥ anīśaḥ śāśvata-sthiraḥ |
bhū-śayaḥ bhūṣaṇaḥ bhūtiḥ viśokaḥ śoka-nāśanaḥ ||67||
arciṣmān arcitaḥ kumbhaḥ viśuddhātmā viśodhanaḥ |
aniruddhaḥ apratirathaḥ pradyumnaḥ amita-vikramaḥ ||68||
kālanemi-nihā vīraḥ śauriḥ śūra-janeśvaraḥ |
tri-lokātmā tri-lokeśaḥ keśavaḥ keśi-hā hariḥ ||69||
kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśya-vapuḥ viṣṇuḥ vīraḥ anantaḥ dhanaṁ-jayaḥ ||70||
brahmaṇyaḥ brahma-kṛt brahmā brahma brahma-vivardhanaḥ |
brahma-vit brāhmaṇaḥ brahmī brahma-jñaḥ brāhmaṇa-priyaḥ ||71||
mahā-kramaḥ mahā-karmā mahā-tejāḥ mahora-gaḥ |
mahā-kratuḥ mahā-yajvā mahā-jajñaḥ mahā-haviḥ ||72||
stavyaḥ stava-priyaḥ stotram stutiḥ stotā raṇa-priyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇya-kīrtiḥ anāmayaḥ ||73||
mano-javaḥ tīrtha-karaḥ vasu-retāḥ vasu-pradaḥ |
vasu-pradaḥ vāsudevaḥ vasuḥ vasu-manāḥ haviḥ ||74||
sad-gatiḥ sat-kṛtiḥ sattā sad-bhūtiḥ sat-parāyaṇaḥ |
śūra-senaḥ yadu-śreṣṭhaḥ san-nivāsaḥ suyāmunaḥ ||75||
bhūtāvāsaḥ vāsudevaḥ sarvāsu-nilayaḥ analaḥ |
darpa-hā darpa-daḥ dṛptaḥ durdharaḥ atha aparājitaḥ ||76||
viśva-mūrtiḥ mahā-mūrtiḥ dīpta-mūrtiḥ amūrtimān |
aneka-mūrtiḥ avyaktaḥ śata-mūrtiḥ śatānanaḥ ||77||
ekaḥ naikaḥ savaḥ kaḥ kim yat tat padam anuttamam |
loka-bandhuḥ loka-nāthaḥ mādhavaḥ bhakta-vatsalaḥ ||78||
suvarṇa-varṇaḥ hemāṅgaḥ varāṅgaḥ candanāṅgadī |
vīra-hā viṣamaḥ śūnyaḥ ghṛtāśīḥ acalaḥ calaḥ ||79||
amānī māna-daḥ mānyaḥ loka-svāmī triloka-dhṛk |
sumedhāḥ medha-jaḥ dhanyaḥ satya-medhāḥ dharā-dharaḥ ||80||
tejo-vṛṣaḥ dyuti-dharaḥ sarva-śastra-bhṛtāṁ varaḥ |
pragrahaḥ nigrahaḥ vyagraḥ naika-śṛṅgaḥ gadāgra-jaḥ ||81||
catur-mūrtiḥ catur-bāhuḥ catur-vyūhaḥ catur-gatiḥ |
catur-ātmā catur-bhāvaḥ caturveda-vit eka-pāt ||82||
samāvartaḥ anivṛttātmā durjayaḥ duratikramaḥ |
durlabhaḥ durgamaḥ durgaḥ durāvāsaḥ durāri-hā ||83||
śubhāṅgaḥ loka-sāraṅgaḥ sutantuḥ tantu-vardhanaḥ |
indra-karmā mahā-karmā kṛta-karmā kṛtāgamaḥ ||84||
udbhavaḥ sundaraḥ sundaḥ ratna-nābhaḥ sulocanaḥ |
arkaḥ vāja-sanaḥ śṛṅgī jayantaḥ sarvavij-jayī ||85||
suvarṇa-binduḥ akṣobhyaḥ sarvavāg-īśvareśvaraḥ |
mahā-hradaḥ mahā-gartaḥ mahā-bhūtaḥ mahā-nidhiḥ ||86||
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanaḥ anilaḥ |
amṛtāśaḥ amṛta-vapuḥ sarva-jñaḥ sarvato-mukhaḥ ||87||
sulabhaḥ suvrataḥ siddhaḥ śatru-jit śatru-tāpanaḥ |
nyagrodhaḥ udumbaraḥ aśvatthaḥ cāṇūrāndhra-niṣūdanaḥ ||88||
sahasrārciḥ sapta-jihvaḥ saptaidhāḥ sapta-vāhanaḥ |
amūrtiḥ anaghaḥ acintyaḥ bhaya-kṛt bhaya-nāśanaḥ ||89||
aṇuḥ bṛhat kṛśaḥ sthūlaḥ guṇa-bhṛt nirguṇaḥ mahān |
adhṛtaḥ sva-dhṛtaḥ svāsyaḥ prāg-vaṁśaḥ vaṁśa-vardhanaḥ ||90||
bhāra-bhṛt kathitaḥ yogī yogīśaḥ sarva-kāma-daḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇaḥ vāyu-vāhanaḥ ||91||
dhanur-dharaḥ dhanur-vedaḥ daṇḍaḥ damayitā damaḥ |
aparājitaḥ sarva-sahaḥ niyantā aniyamaḥ ayamaḥ ||92||
sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ |
abhiprāyaḥ priyārhaḥ arhaḥ priya-kṛt prīti-vardhanaḥ ||93||
vihāyasa-gatiḥ jyotiḥ suruciḥ huta-bhuk vibhuḥ |
raviḥ virocanaḥ sūryaḥ savitā ravi-locanaḥ ||94||
anantaḥ huta-bhuk bhoktā sukha-daḥ naika-jaḥ agra-jaḥ |
anirviṇṇaḥ sadā-marṣī lokādhiṣṭhānam adbhutaḥ ||95||
sanāt sanātanatamaḥ kapilaḥ kapiḥ apyayaḥ |
svasti-daḥ svasti-kṛt svasti svasti-bhuk svasti-dakṣiṇaḥ ||96||
araudraḥ kuṇḍalī cakrī vikramī ūrjita-śāsanaḥ |
śabdātigaḥ śabda-sahaḥ śiśiraḥ śarvarī-karaḥ ||97||
akrūraḥ peśalaḥ dakṣaḥ dakṣiṇaḥ kṣamiṇāṁ varaḥ |
vidvattamaḥ vīta-bhayaḥ puṇya-śravaṇa-kīrtaṇaḥ ||98||
uttāraṇaḥ duṣkṛti-hā puṇyaḥ duḥsvapna-nāśanaḥ |
vīra-hā rakṣaṇaḥ santaḥ jīvanaḥ paryavasthitaḥ ||99||
ananta-rūpaḥ ananta-śrīḥ jita-manyuḥ bhayāpahaḥ |
catur-aśraḥ gabhīrātmā vidiśaḥ vyādiśaḥ diśaḥ ||100||
anādiḥ bhūḥ bhuvaḥ lakṣmīḥ suvīraḥ rucirāṅgadaḥ |
jananaḥ jana-janmādiḥ bhīmaḥ bhīma-parākramaḥ ||101||
adhāra-nilayaḥ adhātā puṣpa-hāsaḥ prajāgaraḥ |
ūrdhva-gaḥ sat-pathācāraḥ prāṇa-daḥ praṇavaḥ paṇaḥ ||102||
pramāṇam prāṇa-nilayaḥ prāṇa-bhṛt prāṇa-jīvanaḥ |
tattvam tattva-vit ekātmā janma-mṛtyu-jarātigaḥ ||103||
bhūr-bhuvas-svas-taruḥ tāraḥ savitā prapitāmahaḥ |
yajñaḥ yajña-patiḥ yajvā yajñāṅgaḥ yajña-vāhanaḥ ||104||
yajña-bhṛt yajña-kṛt yajñī yajña-bhuk yajña-sādhanaḥ |
yajñānta-kṛt yajña-guhyam annam annādaḥ eva ca ||105||
ātma-yoniḥ svayaṁ-jātaḥ vaikhānaḥ sāma-gāyanaḥ |
devakī-nandanaḥ sraṣṭā kṣitīśaḥ pāpa-nāśanaḥ ||106||
śaṅkha-bhṛt nandakī cakrī śārṅga-dhanvā gadā-dharaḥ |
rathāṅga-pāṇiḥ akṣobhyaḥ sarva-praharaṇāyudhaḥ ||107||


Variant Readings:

 12: saṁmitaḥ, asaṁmitaḥ
 43:
virataḥ (in Śaṅkara’s Bhāṣya), virajaḥ
 87: amṛtāśaḥ (in Śaṅkara’s Bhāṣya), amṛtāṁśaḥ
 96:
apyayaḥ (in Śaṅkara’s Bhāṣya), avyayaḥ 

Notes:

1. The sandhi-s between the members of a compound have not been dissolved (bhūtātmā instead of bhūta-ātmā; jyotir-ādityaḥ instead of jyoti-ādityaḥ etc.)

2. The Viṣṇusahasranāma is found in the Mahābhārata (Anuśāna Parva, chapter 135 in the critical edition).

3. For the complete stotra see: 
 http://detlef108.blogspot.de/2013/05/sri-visnu-sahasranama-stotram.html

Keine Kommentare:

Kommentar veröffentlichen