Mittwoch, 29. April 2020

Pragṛhya compounds in the Ṛgveda-Padapāṭha

Pragṛhya compounds with final ī in the RV-Padapāṭha (60)

abhijighrantī ity abhi-jighrantī, ācarantī ity ā-carantī, ātujī ity ā-tujī, āyajī ity ā-yajī, itaūtī itītaḥ-ūtī, irāvatī itīrā-vatī, ṛtayinī ityṛta-yinī, ṛtavarī ityṛta-varī, gopatī iti go-patī, ghṛtayonī iti ghṛta-yonī, ghṛtavatī iti ghṛta-vatī, ghṛtāsutī iti ghṛta-āsutī, citrarātī iti citra-rātī, tigmahetī iti tigma-hetī, daṁpatī iti dam-patī, dīdyagnī iti dīdi-agnī, dravatpāṇī iti dravat-pāṇī, dhārayatkavī iti dhārayat-kavī, dhārayatkṣitī iti dhārayat-kṣitī, dhenumatī iti dhenu-matī, nṛpatī iti nṛ-patī, pathirakṣī iti pathi-rakṣī, puraṁdhī iti puram-dhī, pūrvajāvarī iti pūrva-jāvarī, prabhūtī iti pra-bhūtī, madapatī iti mada-patī, yuyujānasaptī iti yuyujāna-saptī, rudravartanī iti rudra-vartanī, vasudhitī iti vasu-dhitī, vasumatī iti vasu-matī, vicarantī iti vi-carantī, vicarṣaṇī iti vi-carṣaṇī, vīḻupāṇī iti vīḻu-pāṇī, vivavrī iti vi-vavrī, viśvagūrtī iti viśva-gūrtī, visphurantī iti vi-sphurantī, śaṁtātī iti śam-tātī, śacīpatī iti śacī-patī, saṁcarantī iti sam-carantī, saṁdadī iti sam-dadī, saṁyatī iti sam-yatī, saṁvayantī iti sam-vayantī, satpatī iti sat-patī, sadhastutī iti sadha-stutī, sapatnī iti sa-patnī, samīcī iti sam-īcī, sayonī iti sa-yonī, sarpirāsutī iti sarpiḥ-āsutī, sahūtī iti sa-hūtī, sindhupatī iti sindhu-patī, sujanmanī iti su-janmanī, supatnī iti su-patnī, supāṇī iti su-pāṇī, supratūrtī iti su-pratūrtī, suyavasinī iti su-yavasinī, smaddiṣṭī iti smat-diṣṭī, svadhāvarī iti svadhā-varī, svarpatī iti svaḥ-patī, svāpī iti su-āpī, hiraṇyavartanī iti hiraṇya-vartanī (60)

Pragṛhya compounds with final ū in the RV-Padapāṭha (31)

adbhutakratū ity adbhuta-kratū, adhrigū ity adhri-gū, asmayū ity asma-yū, asmṛtadhrū ity asmṛta-dhrū, ṛtapsū ity ṛta-psū, kṛtadvasū iti kṛtat-vasū, ghṛtasnū iti ghṛta-snū, jīradānū iti jīra-dānū, duratyetū iti duḥ-atyetū, punarvasū iti punaḥ-vasū, purubhū iti puru-bhū, purumantū iti puru-mantū, puruvasū iti puru-vasū, pūtabandhū iti pūta-bandhū, pratadvasū iti pratat-vasū, mahāvasū iti mahā-vasū, vājinīvasū iti vājinī-vasū, vajrabāhū iti vajra-bāhū, vṛdhasnū iti vṛdha-snū, vṛṣaṇvasū iti vṛṣaṇ-vasū, śacīvasū iti śacī-vasū, śatakratū iti śata-kratū, śaṁbhū iti śam-bhū, sabandhū iti sa-bandhū, samānabandhū iti samāna-bandhū, sakratū iti sa-kratū, sukratū iti su-kratū, sudānū iti su-dānū, suyavasyū iti su-yavasyū, sṛpradānū iti sṛpra-dānū, smadabhīśū iti smat-abhīśū (31)

Pragṛhya compounds with final e in the RV-Padapāṭha (60)

abhistute ity abhi-stute, abhīvṛte ity abhi-vṛte, ādadāthe ity ā-dadāthe, āmināne ity ā-mināne, āmemyāne ity ā-memyāne, indreṣite itīndra-iṣite, upastute ityupa-stute, dūreante iti dūre-ante, devaputre iti deva-putre, devaśiṣṭe iti deva-śiṣṭe, niyuvaite iti ni-yuvaite, nihite iti ni-hite, nyṛṣṭe iti ni-ṛṣṭe, parimamnāthe iti pari-mamnāthe, purohite iti puraḥ-hite, puruhūte iti puru-hūte, pūrvaje iti pūrva-je, priyatame iti priya-tame, bhūridhāre iti bhūri-dhāre, madhudughe iti madhu-dughe, madhuvrate iti madhu-vrate, vighṛte iti vi-ghṛte, vibhṛte iti vi-bhṛte, viyute iti vi-yute, virūpe iti vi-rūpe, viśvajanye iti viśva-janye, viśvaminve iti viśvam-inve, viśvavāre iti viśva-vāre, viṣurūpe iti viṣu-rūpe, visite iti vi-site, viskabhite iti vi-skabhite, vihvayete iti vi-hvayete, śucivrate iti śuci-vrate, saṁgacchamāne iti sam-gacchamāne, saṁtasthāne iti sam-tasthāne, saṁrarāṇe iti sam-rarāṇe, saṁrihāṇe iti sam-rihāṇe, saṁvidāne iti sam-vidāne, sadhasthe iti sadha-sthe, sanīḻe iti sa-nīḻe, sabardughe iti sabaḥ-dughe, samante iti sam-ante, samārāṇe iti sam-ārāṇe, samīcīne iti sam-īcīne, samṛte iti sam-ṛte, savrate iti sa-vrate, sudine iti su-dine, sudughe iti su-dughe, sudoghe iti su-doghe, sudhṛṣṭame iti su-dhṛṣṭame, supratīke iti su-pratīke , subhage iti su-bhage, sumite iti su-mite, sumeke iti su-meke, surukme iti su-rukme, suśilpe iti su-śilpe, susumne iti su-sumne, susthāne iti su-sthāne, svarthe iti su-arthe, svāsasthe iti su-āsasthe (60)

Pragṛhya compounds with final o in the RV-Padapāṭha (43)

adrisāno ity adri-sāno, adhrigo ity adhri-go, aviharyatakrato ity aviharyata-krato, āghṛṇivaso ity āghṛṇi-vaso,  ṛtavaso ity ṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, saṁbhṛtakrato iti saṁbhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno (43)

Pragṛhya iva compounds in the RV-Padapāṭha (17)

akṣī ivety akṣī-iva, ārtnī ivety ārtnī-iva, upadhī ivety upadhī-iva, carmaṇī iveti carmaṇī-iva, daṁpatī iveti daṁpatī-iva, nṛpatī iveti nṛpatī-iva, pradhī iveti pradhī-iva, bṛhatī iveti bṛhatī-iva, viduṣī iveti viduṣī-iva, viśpatī iveti viśpatī-iva, saptī iveti saptī-iva, harī iveti harī-iva (12); śaṁyū iveti śaṁyū-iva (1); aśve ivety aśve-iva, pade iveti pade-iva, mene iveti mene-iva, yame iveti yame-iva (4)

Keine Kommentare:

Kommentar veröffentlichen