Dienstag, 21. April 2020

Pragṛhya words with final o in the RV-Padapāṭha


1. Vocatives (pragṛhya in padapāṭha only before iti)

adhvaryo iti, aśatro iti, indo iti, kāro iti, kṛtno iti, gavyo iti , jiṣṇo iti, tapo iti, daśo iti, nṛto iti, dhṛṣṇo iti, pito iti, babhro iti, madho iti,  manyo iti, mṛtyo iti, yaho iti, varo iti, vaso iti, vāyo iti, viṣṇo iti, vīḻo iti, śikṣo iti, sindho iti, siṣṇo iti, sūno iti, svādo iti

adrisāno ityadri-sāno, adhrigo ityadhri-go, aviharyatakrato ityaviharyata-krato, āghṛṇivaso ityāghṛṇi-vaso,  ṛtavaso ityṛta-vaso, kavikrato iti kavi-krato, ghṛtasno iti ghṛta-sno, citrabhāno iti citra-bhāno,  jīradāno iti jīra-dāno, tuvikrato iti tuvi-krato, divāvaso iti divā-vaso, dīrghāyo iti dīrgha-āyo, durhano iti duḥ-hano, devayo iti deva-yo, dhiyāvaso iti dhiyā-vaso, purukṣo iti puru-kṣo, puruvaso iti puru-vaso, pṛthusto iti pṛthu-sto, pṛṣṭabandho iti pṛṣṭa-bandho, prabhuvaso iti prabhu-vaso, prayajyo iti pra-yajyo, prācāmanyo iti prācā-manyo, bṛhadbhāno iti bṛhat-bhāno, bhūrigo iti bhūri-go, radavaso iti rada-vaso, vajrabāho iti vajra-bāho, vadhasno iti vadha-sno, vareṇyakrato iti vareṇya-krato, vājinīvaso iti vājinī-vaso, vidadvaso iti vidat-vaso, vibhāno iti vi-bhāno, vibhāvaso iti vibhā-vaso, vibhindo iti vi-bhindo, viśvavaso iti viśva-vaso, vṛṣakrato iti vṛṣa-krato, śacīvaso iti śacī-vaso, śācigo iti śāci-go, śatakrato iti śata-krato, sambhṛtakrato iti sambhṛta-krato, sukrato iti su-krato,  subandho iti su-bandho, subāho iti su-bāho, svabhāno iti sva-bhāno

2. Other words with final o (combination of a, ā with particle u) (pragṛhya in padapāṭha and saṁhitā)

atho iti, apo iti, aryamo iti, aviṣṭo iti, imo iti, iho iti, uto iti, upo iti, eto iti, evo iti, eṣo iti, o iti, katho iti, keno iti, kvo iti, catto iti, co iti, janiṣṭo iti, tatro iti, draviṇo iti, no iti, pro iti, bhūyāmo iti, mo iti, yo iti, rakṣo iti, vardho iti, vido iti, sapto iti, saho iti, so iti, hanto iti

http://www.detlef108.de/RV-with-Padapatha-T-NA-UTF8.html

Keine Kommentare:

Kommentar veröffentlichen