Samstag, 19. August 2017

Purusha-Sukta-Madhyandina


Puruṣa-Sūkta from the Mādhyandina Śukla Yajurveda Saṁhitā (31.1-16)

Audio on ecard

To get to the chanting (which is on one page of the card only), you click
twice on the arrows at the right of the screen. Then a little progress bar
appears in the upper left of the screen, and the chanting starts. Then go

back to the blogger tab to see the text while listening.

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिँ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम्  १
sahasraśīrā puruaḥ sahasrākṣaḥ sahasrapāt |
sa bhūmi sarvata spṛtvātyatiṣṭhaddaśāṅgulam 1 (31)# RV1

पुरुष एवेदँ सर्वँयद्भूतँयच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति  २
purua eveda sarvam̐Yadbhūtam̐Yacca bhāvyam |
utāmṛtatvasyeśāno Yadannenātirohati 2 (31)# RV2

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोस्य विश्वा भूतानि त्रिपादस्यामृतन्दिवि   ३
etāvānasya mahimāto jyāyām̐śca pūruaḥ |
pādosya viśvā bhūtāni tripādasyāmṛtandivi 3 (31)# RV3

त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशनेअभि  ४
tripādūrdhva'udaitpuruaḥ pādosyehābhavatpunaḥ |
tato viṣvaṅvyakrāmatsāśanānaśane'abhi 4 (31)# RV4

ततो विराडजायत विराजोऽअधि पूरुषः ।
स जातोऽत्यरिच्यत पश्चाद् भूमिमथो पुरः  ५
tato virāḍajāyata virājo'adhi pūruaḥ |
sa jāto'atyaricyata paścādbhūmimatho puraḥ 5 (31)# RV5

तस्माद्यज्ञात्सर्वहुतः सम्भृतम्पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये  ६
tasmādyajñātsarvahutaḥ sambhṛtampṛadājyam |
paśūm̐stām̐ścakre vāyavyānāraṇyā grāmyāśca Ye 6 (31)# RV8

तस्माद्यज्ञात्सर्वहुतऽऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत  ७
tasmādyajñātsarvahuta'ṛcaḥ sāmāni jajñire |
chandāsi jajñire tasmādyajustasmādajāyata 7 (31)# RV9

तस्मादश्वाऽअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः  ८
tasmādaśvā'ajāyanta Ye ke cobhayādataḥ |
gāvo ha jajñire tasmāttasmājjātā'ajāvayaḥ 8 (31)# RV10

तँयज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः ।
तेन देवाऽअयजन्त साध्याऽऋषयश्च ये  ९
tam̐Yajñambarhii praukṣanpuruañjātamagrataḥ |
tena devā'ayajanta sādhyā'ṛayaśca Ye 9 (31)# RV7

यत्पुरुषँव्यदधुः कतिधा व्यकल्पयन् ।
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽउच्येते  १०
Yatpuruam̐vyadadhuḥ katidhā vyakalpayan |
mukhaṅkimasyāsītkimbāhū kimūrū pādā'ucyete 10 (31)# RV11

ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रोऽअजायत  ११
brāhmaṇosya mukhamāsīdbāhū rājanyaḥ kṛtaḥ |
ūrū tadasya Yadvaiśyaḥ padbhyā śūdro'ajāyata 11 (31)# RV12

चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत  १२
candramā manaso jātaścakṣoḥ sūrYo'ajāyata |
śrotrādvāyuśca prāṇaśca mukhādagnirajāyata 12 (31)# RV13

नाभ्याऽआसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथा लोका२ँ॥ऽअकल्पयन्  १३
nābhyā'āsīdantarikṣa śīrṣṇo dyauḥ samavartata |
padbhyāmbhūmirdiśaḥ śrotrāttathā lokā2m̐//'akalpayan 13 (31)# RV14

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः  १४
Yatpurueṇa haviā devā Yajñamatanvata |
vasantosyāsīdājyaṅgrīma'idhmaḥ śaraddhaviḥ 14 (31)# RV6

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषम्पशुम्  १५
saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ |
devā Yadyajñantanvānā'abadhnanpuruampaśum 15 (31)# RV15

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः  १६
Yajñena Yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
te ha nākammahimānaḥ sacanta Yatra pūrve sādhyāḥ santi devāḥ 16 (31)# RV16

Pronunciation of the Mādhyandina Puruṣa Sūkta:
Retroflex is pronounced as kh except in the conjunctions kṣ, ṣṭ, ṣṭh and ṣṇ
The anusvāra
before r, ś, ṣ, s and h is pronounced as gum.
The Y after r is pronounced as j.

Between r and (ś, ṣ, s, h) a vowel is inserted (svarabhakti)
Visarga (ḥ) is pronounced as ha, hi, hu, he or ho according to the previous vowel.

Examples:
purua eveda
sarvam > purukha evedagum sarvam (31.2)
sūrYo'ajāyata > sūrjo'ajāyata (31.12)

sahasraśīrṣā > sahasraśīrikhā (31.1); barhii > barehikhi (31.9)
pura > puraha (31.5); śaraddhavi > śaraddhavihi (31.14)
dyau > dyauhu (31.13); jātaścakṣo > jātaścakṣoho (31.12)

The rules for the pronunciation of the Mādhyandinas are mentioned in their texts, for example:
Laghumādhyandinīya-Śikṣā with Translation and Commentary (PDF)

 

Keine Kommentare:

Kommentar veröffentlichen